SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नापापम्पकहाओ - १/-/२/४५ ३४ अनुबद्धे तिव्ववेरे रायगिहस्स नगरस्स बहूणि अहगमणाणि य निग्गपणाणि य बाराणि य अवबाराणि य छिंडीओ य खंडीओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वट्टणाणि य जूयखलयाणि य पाणागाराणि य वेसागाराणि य तक्करद्वाणाणि य तक्करधराणि य सिंधाडगाणि य तिगाणि यचउवकाणि यचच्चराणि य नागधराणि य भूयधराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुत्रधराणि य आभोएमाणे मग्गमाणे गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहुरेसु य वसणेसु य अब्भुदएसु य उस्सवेसु य पसवेसु य दिहीसु य छणेसु य जण्णेसु य पव्वणीय मत्तमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहियस्स य दुहियस्स य विदेसत्यस्स य विप्पवसियरस य मग्गं च छिद्दं च विरहं च अंतरं च मग्गमाणे गवेसमाणे एवं च णं विहरइ बहिया वियणं रायगिहस्स नगरस्स आरामेसु य उज्जाणेसु य वावि- पोक्खरणि- दीहिय- गुंजालिय- सरसरपंतिय सरसरपंतियासु य जिष्णुञ्जाणेसु य भग्गकूवेसु य मालुयाकच्छएसु य सुसाणेसु य गिरिकंदरेसु य लेणेसु य उबट्टाणेसु य बहुजणस्स छिद्देसु य जाव अंतरं च ममामे गवेसमाणे एवं चणं विहरइ १४०/-35 (४६) तए णं तीसे भद्दाए भारियाए अण्णया कयाइ पुव्वरत्तावरत्तकालसमंयंसि कुटुंबजागारियं जागरमाणीए अयमेयारूवे अज्झत्थिए जाव समुपखित्था - अहं धणेणं सत्यबाहेणं सद्धि बहूणि वासाणि सद्द-फरिस-रस-गंध-ख़्वाणि माणुस्सगाई कामभोगाई पचणुब्भवमाणी विहरामि नो चेव णं अहं दारगं वा दारियं वा पयामि तं धण्णाओ णं ताओ अम्मयाओ [संपुष्णाओ णं ताओ अम्मयाओ कयत्थाओं णं ताओ अम्मयाओ कयपुत्राओ गं ताओ अम्मय ओ कयलक्खणाओ जं ताओ अम्मयाओ कयविहवाओ णं ताओ अम्मयाओ] सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासि मण्णे नियगकुच्छिसंभूयाई धणदुद्ध-लुद्धयाई महुरसमुल्लावगाई मम्मणपयंपिपाई पणमूला कक्खदेस भागं अभिसरमाणाइं मुद्धयाइं श्रणयं प्रियंति तओ य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंग-निवेसियाणि देति समुल्लावए पिए सुमहुरे पुणो-पुणो मंजुलप्पभणिए तं णं अहं अधण्णा अपुण्णा अक्रयलक्खणा एत्तो एगमवि न पत्ता तं सेयं मम कल्लं पाउप्पभाए रयणीए जाव उट्ठम्पि सूरे सहस्सरस्सिम्मि दिग्णयरे तेयसा जलते धणं सत्यवाहं आपुच्छित्ता धणेणं सत्यवाहेणं अभगुणाया समाणी सुबहुं विपुलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता सुबहुं पुप्फ-बत्थ-गंध-मल्लालंकारं गहाय बहूहिं मित्त-नाइ-नियग- सयण-संबंधि-परियण-महिलाहिं सद्धि संपरिवुडा जाई इमाई रायगिहस्स नयरस्स बहिया नागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुद्दाणि यसिवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य जाव वेसमणपडिमाणं य महरिहं पुष्फञ्चणियं करेत्ता जन्नुपायपडियाए एवं वइत्तए जहं देवाप्पिया दारगं वा दारियं वा पयामि तो णं अहं तुब्बं जायं च दायं च भायं च अक्खयनिहिं य अणुवड्ढेमि ति कट्टु उवाइयं उदाइत्तए एवं संपेहेइ संपेहेत्ता कलं पाउप्पभाए रयणीए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलते जेणामेव धणे सत्ययाहे तेणामेव उबागच अछइ उवागच्छित्ता एवं वयासी एवं खलु अहं देवाणुप्पिया तुम्मेहिं सद्धिं बहूई वासाई [सद्द-फरिस-रस-गंध-रूबाईमाणुस्सगाई कामभोगाई पचणुव्भवमाणी विहरामि नो चेव णं अहं दारणं वा दारियं वा पयामि तं धन्नाओ णं ताओ अम्मयाओ जाव कोमलकमलोयमेहिं हत्थेहिं गिण्हिऊणं उच्छंग-निवेसियाणि देति समुल्लावए सुमहुरे पिए पुणो-पुणो मंजुलप्पमणिए तं णं अहं For Private And Personal Use Only
SR No.009732
Book TitleAgam 06 Nayadhammakahao Angsutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages182
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy