SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तइयं सतं उद्देसो- 9 - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१ देवरण अवसेसा सामाणिया देवा केमहिड्ढीया तहेव सव्वं जाव एस णं गोयमा सक्कस्स देविंदस्स देवरणो एगमेस्स सामाणियस्स देवस्स इमेयारूवे विसए विसय मेत्ते बुइए नो चेव णं संपत्ती विकुव्विसु वा विकुव्वति वा विकुव्विस्सति वा तावत्तीसय- लोगपालग्गमहिसी णं जहेव चमरस्स नवरं - दो केवलकप्पे जंबुद्दीवे दीवे अण्णं तं चैव सेवं भंते सेवं भंते ति दोघे गोयमे जाव विहरइ | १२९1-129 ( १५७) भंतेति भगवं तचे गोयमे वायुभूई अणगारे समणं भगवं महावीरं वंदइ नमंसइ वंदित्ता नर्मसित्ता ] एवं वदासी- जइ णं भंते सक्के देविंदे देवराया महिड्ढीए जाव एवइयं चणं पभू विकुव्वित्ताए ईसाणे णं भंते देविंदे देवराया केमहिड्ढीए एवं तहेव नवरं साहिए दो केवलकप्पे जंबुद्दीवे दीवे अवसेस तहेव ।१३०१-130 ( १५८) जइ णं भंते ईसाणे देविंदे देवराया एमहिड्ढीए जाव एवतियं च णं पभू विकुं वित्त एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं अणगारे पगतिभद्दए जाव विणीए अनुमंअट्टमेणं अणिक्खित्तेणं पारणए आयंविलपरिग्गहिएणं तवोकम्मेणं उडूढं बाहाओ पगिज्झिय-पगिज्झिय सुरभिमुद्दे आयावणभूमीए आयावेमाणे बहुपडिपुण्णे छम्मासेसामण्णपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेत्ता तीसं भत्ताइं अणसणाए छेदेत्ता आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किच्चा ईसाणे कप्पे सरांसि विमाणंसि उववायसभाए देवसयणिज्जुंसि देवदूतरिए अंगुलस्स असंखेजड़भागमेत्तीए ओगाहणाए ईसाणस्स देविंदस्स देवरणो सामाणियदेवत्ताए उबवण्णे जा तीसए वतव्वया सचेव अपरिसेसा कुरुदत्तपुते वि नवरं सातिरेगे दो केवलकप्पे जंबुद्दीवे दीवे अवसेसं तं चेव एवं सामाणियतावत्तीसग-लोगपाल - अग्गमहिसीणं जाव एस णं गोयमा ईसाणस्स देविंदस्स देवरणी एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए विसयमेत्ते बुइए नो चेवणं संपत्ती विकुव्विसु वा विकुव्वति वा विकुव्विस्सति वा ॥१३१ 1-131 ( १५९) एवं सणकुमारे वि नवरं चत्तारि केवलकप्पे जंबुद्दीवे दीवे अदुत्तरं च णं तिरियमसंखेजे एवं सामाणिय- तावत्तीसग लोगपाल - अग्गमहिसीणं असंखेज्जे दीव-समुद्दे सव्वे विकुव्वंति सकुमाराओ आरद्धा उयरिल्ला लोगपाला सच्चे वि असंखेचे दीव- समुद्दे विकुव्वंति एवं माहिंदे वि नवरं सातिरेगे चत्तारि केवलकप्पे जंबुद्दीवे दीवे एवं बंभलोए वि नवरंअट्ठ केवलकप्पे एवं लंतए वि नवरं सातिरेगे अट्ठ केवलकप्पे महासुक्के सोलस केवलकप्पे सहस्सारे सातिरंगे सोलस एवं पाणए वि नवरं बत्तीसं केवलकप्पे एवं अच्चुए वि नवरंसाति- रेगे बत्तीसं केवलकप्पे जंबुद्दीवे दीवे अण्णं तं चेव सेवं भंते सेवं भंते ति तच्चे गोयमे वावुभूई अणगारे समणं भगवं महावीरं बंदइ नमसइ जाव विहरइ तए णं समणं भगवं महावीरे अण्णा कयाइ मोयाओ नयरीओ नंदणाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता बहिया जणवयविहार विरइ | १३२/- 132 (१६०) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्या वण्णओ जाव परिसा पजुदास तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया ईसाणे कप्पे ईसाणवडेंस विमाणे जव रायप्पसे जाव दिव्वं देविड्ढि दिव्वं देवजुतिं दिव्वं देवाणुभागं दिव्वं बत्तीसइबद्धं नट्टविहिं उवदंसित्ता जाव जामेव दिसि पाउदमए तामेव दिसिं पडिगए भंतेति भगवं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy