SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाबई - 1/-19/१५५ दाहिणिल्ले सव्वे अगिभूई पुच्छइ उत्तरिल्ले सव्वे वायुभूई पुच्छइ मंतेत्ति भगवं दोच्चे गोयमे अग्गिभूई अणगारे सपणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसिता एवं ववासी-जइ णं मंते जोइसिंदे जोइसराया एमहिड्ढीए जाय एयतियं च णं पमू विकुञ्चित्तए सक्के णं मंते देविंद देवराया केमहिटीए जाव केवतियं च णं पभू विकुब्बितए गोयमा सक्के णं देविंदे देवराया महिड्ढीए जाव महाणुमागे से णं बत्तीसाए विमाणावाससयसहस्साणं चउराप्तीए सामाणियसाहस्सीणं [तायत्तीसाए तावत्तीसगाणं चउण्डं लोगपालाणं अट्ठणहं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्डं अणियाहिवईणं चउण्हं चउरासीणं आयरक्खासाहस्सीणं अण्णेसिं च जाव विहरइ एमहिड्ढए जाव एवतियं च णं पभू विकुब्वितए एवं जहेद चमरस्स तहेव भाणियव्यं नवरं-दो केवलकप्पे जंबुद्दीवे दीये अवलेसं तं चेव एस णं गोयमा सक्कस्स देविंदस्स देवरण्णो इमेयारूवे विसए विसयमेत्ते बुइए नो चेव णं संपत्तीए विकब्बिस वा विकव्यति वा विकविस्सति वा १२८ -128 (१५६) जइ णं भंते सक्के देविंदे देवराया एमहिड्ढीए जाव एवतियं च णं पभू विकवित्तए एवं खलु देवाणुप्पियाणं अंतेवासि तीसए नामं अणगारे पगइभद्दए पगइउवसंते [पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने अलीणे] विणीए छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे बहुपडिपुण्याई अट्ठ संवछराई सामण्णपरियागं पाउणित्ता भासियाए संलेहणाए अत्ताणं झूसेत्ता सट्ठिभत्ताई अणसणाए छेदेता आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किन्चा सोहम्मे कप्पे सयंसि विमाणंसि उचवायसभाए देवसयणिजंसि देवदूसंतरिए अंगुलस्स असंखेञ्जइभागमेतीए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवताए उवण्णे तए णं तीसए देवे अहणोववण्णमेते समाणे पंचविहाए पञ्जतीए पजत्तिभावं गच्छइ तं जहा-आहारपजतीए सरीरपज्जत्तीए इंदियपजत्तीए आणापाणुपज्जतीए भासा-मणपजत्तीए तए णं तं तीसयं देवं पंचविहाए पजत्तीए पञ्जतिभावं गयं समाणं सामाणियपरिसोववण्णया देवा करयलपरिग्गहियं दसनहं सिरसावतं पत्थए अंजलिं कट्ट जएणं विजएणं वद्धविति वद्धावित्ता एवं वयासी-अहो णं देवाणुप्पिएहिं दिब्बा देविड्ढी दिव्या देवजुई दिव्ये देवाणुभावे लद्धे पत्ते अभिसमण्णागए जारिसिया णं देवाणुप्पिएहि दिव्या देविड्ढी दिव्वा देवजुई दिव्ये देवाणुमावे लद्धे पत्ते अभिसमण्णागए तारिसिया णं सक्केपं वि देविंदेणं देवरण्णा दिव्या देविड्ढी जाव अभिसमण्णागए जारिसिया णं सकेणं देविंदेणं देवरण्णा दिव्या देविड्ढी जाव अभिसमण्णागए जारिसिया णं देवाणुप्पिएहिं दिव्वा देविड्ढी जाव अभिसमण्णागए से णं मंते तीसए देवे केमहड्दीए जाव केवतियं च णं पभू विकुब्बित्तए गोयमा महिड्ढीए जाव महाणुभागे से णं तस्य सयस्स विमाणस्स चउण्हं सामाणिय- साहसीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं वेमाणियाणं देयाणं देवीण य जाव विहरइ एमहिड्डीए जाव एवतियं च णं पभू विकुब्बित्तए से जहानाभए जुवती जुवाणे हत्येणं हत्ये गेण्हेजा जहेव सककस्स तहेव जाव एस णं गोयमा तीसयस्स देवस्स अयमेयारूदे विसए विसयमेते खुइए नो चेव णं संपत्तीए विकुब्बिसु वा विकुव्वति वा विकुब्बिस्सति वा जइ णं भंते तीसए देवे महिड्डीए जाव एवइयं च णं पभू विकुवितए सक्कस्स णं भंते देविंदस्स For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy