SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवई - ३/-19/110 गोयमे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वदासी-अहो णं मंते ईसाणे देविंदे देवराया महिड्ढीए जाव महाणुभागे ईसाणस्स णं भंते सा दिव्या देविड्डी दिव्वा देवजुती दिव्वे देवाणुमागे कहिं गते कहिं अनुपविड्ढे गोयमा सरीरं गते सरीरं अनुपविटे से केणद्वेणं भंते एवं वुच्चइ-सरीरं गते सरीरं अनुपविढे गोयमा से जहानामए कूडागारसाला सिया दुहओ लिता गुत्ता गुत्तदुवारा निवाया निवायगंभीरा तीसे णं [कूडागारसालाए अदूरसामंते एस्थ णं महेगे जणसपूहे एगं महं अभवद्दलग वा वासवद्दलगं वा महावायं वा एजमाणं पासति पासित्ता तं कूडागारसालं अंतो अनुपविसिता णं चिट्ठइ से तेणटेणं गोयमा एवं वुच्चति-सरीरं गते सरीरं अनुपविटे, ईसाणेणं भंते देविदेणं देवरण्णा सा दिव्या देविड्ढी दिव्या देवाती दिव्वे देवाणभागे किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए के वा एस आसि पुवभवे किनामए वा किंगोते वा कयरंसि वा गामंसि वा नगरेसि वा जाव सण्णिवेसंसि वा किं वा दचा किं वा भोचा किं वा किन्चा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स या अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसप्मं जं णं ईसाणेणं देविदेणं देवरण्णा सा दिब्बा देविड्ढी दिव्वा देवज्जती दिच्चे देवाणभागे लद्धे पत्ते अभिसमण्णागए एवं खलु गोयमा तेणं कालेणं तेणं सपएणं इहेव जंबुद्दीचे दीवे भारहे वासे तापलित्ती नापं नयरी होत्था-यण्णओ तत्य णं तामलित्तीए नयरीए तामली नाम मोरियपत्ते गाहावई होत्था-अड्ढे दित्ते जाव बहुजणस्स अपरिभूए याचि होत्था तए णं तस्स मोरियपुत्तस्स तामलिस्स गाहावइस्स अन्नया कयाइ पुवरत्तावरत्तकालसयंसि कुटुंबजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे] समुप्पजिस्था-अत्थिता मे पुरा पोराणाणं सुचिण्णाणं सुपरकूकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं कल्लाणफलवित्तिविसेसे जेणाहं हिरण्णेणं वदामि सुवण्णेणं वदामि धणेणं बड्दामि धण्णेणं वदामि पुत्तेहिं बड्ढामि पसूहिं बड्ढामि विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवालरत्तरयण-संतसारसावएजेणं अतीवअतीव अभिवड्दामि तं किं गं अहं पुरा पोराणाणं सुचिण्णाणं [सुपरक्कंताणं सुभाणं कल्लाणाणं] कडाणं क्रम्माणं एगंतसो खयं उवेहमाणे विहरामि तं जावतावं अहं हिरण्णेणं वड्ढामि जाव अतीव-अतीव अभिवड्ढामि जावं च मे मित्तनाति-नियग-सयण-संबंधि-परियणो आढाति परियाणाइ सकृकारेइ सम्माणेइ कलाणं मंगलं देवयं विणएणं चेइयं पञ्जुवासई तायता मे सेयं कल्लं पाउप्पभयाए रयणीए जाच उठ्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते सयमेव दारुमयं पडिग्गहगं करेत्ता विउलं असणपाण-खाइम-साइमं उवक्खडावेत्ता मित्त-नाइ नियग-सयणं-संबंधि-परियणं आमंतेता तं मित-नाइ-नियग-सयण-संबंधि-परियणं विउलेणं असण-पाण-खाइम-साइमेणं वत्य-गंध मल्लालं- कारेणं य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्त-नाइ-नियग-सयण-संबंधि-परियणस्स परओ जेपत्तं कइंबे ठावेत्ता तं मित-नाइ-नियग-सयण-संबंधि-परियणं जेट्टपत्तं च आपुच्छित्ता सयमेव दारूपर्य पडिग्गहगं गहायं मुंडे भवित्ता पाणामाए पब्बजाए पव्वइत्तए पव्वइए वि य णं समाणं इमं एयारूवं अभिग्गहं अभिगिहिस्सामि-कप्पइ मे जावजीवाए छटुंछद्रेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिन्झिय-पगिज्झिय सूराभिमुहस्स आयारणभूमीए आयावेमाणस्स विहरित्तए छट्ठस्स वि य णं पारणयंसि आयावणभूमीओ पचोरू For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy