SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयं सतं - उद्देसो-१ अणगारं एवं वदासि-एवं खलु गोयमा चमरे असुरिंदे असुरराया एमहिड्ढीए तं चेव एवं सव्वं अपुट्ठवागरणं नेयव्वं अपरिसैसियं जाव अग्गपहिसीणं वत्तव्यया सपत्ता तेणं से तच्चे गोयमे वायुभूती अणगारे दोबस्स गोयमस्स अग्गिभूतिस्स अणगारस्स एवमाइक्खमाणस्स मभासमाणस्स पनवेमाणस्स पूरुवेमाणस्स एयमद्वं नो सद्दहइ नो पत्तियइ नो रोएइ एय- मटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे उट्टाए उढेइ उद्वेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागछइ जाव पञ्जुवासमाणे एवं वयासी-एवं खलु भंते दोचे गोयमे अग्गिभूई अणगारे ममं एवमाइक्खइ भासइ पत्रवेइ परूवेइ-एवं खलु गोयमा चमरे असुरिंदे अर- सुरराया महिड्दिए जाव महाणुभागे से णं तत्य चोत्तीसाए भवण्णावाससयसहस्साणं तं चेव तब्बं अपरिसेसं भाणियव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता से कहपेयं भंते एवं गोयमादि समणे भगवं महावीरे तच्चं गोयमं वायुभूतिं अनगारं एवं वयासी-जं णं गोयमा तव दोछ गोयमे अग्गिभिई अनगारे एवमाइक्खइ भासइ पनवेइ परुवेइ-एवं खतु गोयमा चमरे असुरिंदे असुरराया महिटीए तं चेव सव्वं जाव अग्गमहिसीओ सच्चे णं एसपटे अहं पि णं गोयपा एवमाइक्वामि भासामि पनवेमि-एवं खलु गोरमा चमरे असुरिदे असुरराया महिड्ढीए तं चैव जाव अग्गमहिसीओ सच्चे गं एसमटे सेवं भंते सेवं भंते ति तच्चे गोयमे वायुभई अणगारे समणं मगवं महावीरं वंदइ नमसइ चंदिता नमंसित्ता जेणेव दोचे गोयमे अग्गिभई अणगारे तेणेव उवागच्छइ उवागाछित्ता दोच्चं गोयमं अणिभूइं अणगारं वंदइ नमसइ वंदित्ता नमंसित्ता एयमहूँ सम्म विणएणं भुनो-भुजो खामेइ १२७-127 (१५५) तए णं से तच्चे गोयमे वायुभूति अणगारे दोच्चे णं गोयमेणं अग्गितिणा अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव पजुवासमाणे एवं वयासीजइ णं भंते चमरे असुरिंदे असुरराया एमहिइवीए जाब एवतिवं च णं पभू विकृवित्तए बली णं भंते वइरोयणिंदे वइरोयणराये केमहिड्ढीए जाव केवइयं च णं पभू विकुवित्तए गोयपा बली णं वइरोवणिंदे वइरोयणराया महिड्डीए जाव महाणुभागे जहा चमरस्स तहा बलिस्स वि नेयव्वं नवरं-सातिरेगं केवलकप्पं जंबुद्दीयं दीवं भाणियध्वं सेसं तं चैव निरवसेसं नेयव्वं नवरं-नाणत्तं जाणियध्वं भवणेहिं सामाणिएहि य सेवं भंते सेवं भंते ति तच्चे गोयमे वायुभूई अणगारे समणं भगवं महावीरं वंदति नपंसति वंदित्ता नमंसित्ता नचासण्णे [नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजवियडे] पञ्जुवासइ तते णं से दोचे गोयमे अग्गिभूई अनगारे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासीजइ णं भंते बली वइरोयणिंदे वइरयणराया एमहिड्डीए जाव एवतियं च णं पभू विकुब्बितए धरणे णं भंते नागकुमारिंदे नागकुमारराया केमहिड्ढीए जाव केवइयं च णं पभू विकुचितए गोयपा धरणे णं नागकुमारिदै नागकुमारराया महिंड्ढीए जाव महाणुभागे से णं तत्य चोयालीसाए भवणावाससयसहस्साणं छहं सामाणियसाहस्सीणं तायत्तीसाए तावत्तीसगाणं चउण्इं लोगपालाणं छण्हं अगमहिसीणं सपरिवाराणं तिण्हं परिसाणं सतण्हं अणियाणं सत्तण्हं अणियाहिवईणं वउब्बीसाए आयाक्खदेवसाहस्सीणं अण्णेसिं च जाव विहरइ एवतियं च णं पभू विउव्यित्तए से जहानामए जुवती जुवाणे जाव पभू केवलकप्पं जंबुद्दीवे दीवं जाव तिरियं संखेने दीव समुद्दे भाणियब्बे एवं जाव थणियकुमारा वाणमंतरा जोईसिया वि नवरं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy