SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं - २४, उद्देसो- १ पुव्वकोडी उक्कोसेण वि पुव्वकोडी एवं अनुबंधो वि सेसं जहा पढमगमए नवरं - नेरइयठिनं कायसंवेहं च जाणेज्जा एवं जाव छट्ठपुढवी नवरं तच्चाए आढवेत्ता एक्केक्कं संघयणं परिहायति जहेय तिरिक्खजोणियाणं कालादेसो वि तहेव नवरं मणुस्सट्ठिती जाणियव्या पज्जत्तसंखेजवासाउयसण्णिमणुस्से णं भंते जे भविए अहेसत्तमाए पुढवीए नेरइएसु उववज्रित्तए से णं भंते केवतिकालद्वितीएस उववज्रेज्जा गोयभा जहण्णेणं बाबीसागरोवभट्ठितीएसु उक्कोसेणं तेत्तीससागरोबीसीएस उववज्रेज्जा ते णं भंते जीवा एगसमएणं केवतिया उववज्रंति अवसेसो सो चेव सकूकरप्पभापुढविगमओ नेपची नवरं पढमं संघयणं इत्थवेदगा न उववज्रंति सेसं तं चैव जाव अनुबंधी ति भवादेसेणं दोभवग्गहणाई कालादेसेणं जहणणेणं बावीसं सागरोवमाई वासपुहत्तमन्महियाई उक्को सेणं तेत्तीसं सागरीवमाई पुव्यकोडीए अब्भहियाई एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा सो चेव जहण्णकालङ्घितीएसु उववण्णो एस चैव वत्तव्वया नवरंनेरइयट्ठिति संवेहं च जाणेज्जा सो चेव उक्कोसकालट्ठितीएस उववण्णो एस चैव वत्तव्वया नवरंसंवेहं च जाणेला सो चेव अप्पणा जहण्णकालद्वितीओ जाओ तस्स वि तिसु वि गमएस एस चेव चतव्वया नवरं सरीरोगाहणा जहण्णेणं स्यणिपुहत्तं उक्कोसेणं वि रयणि पुहत्तं ठिती जहणणेणं वासपुहत्तं उक्कोसेणं वि वासपुहत्तं एवं अनुबंधो वि संवेहो उवजुंजिऊण भाणियव्वो सो चेव अप्पणा उक्कोसकालतिओ जाओ तस्स वि तिसु वि गमएस एस चैव वत्तव्वया नवरं सरीरोगाहणा जहण्णेणं पंचघणुसयाई उक्कोसेणं वि पंचघणुसयाई ठिती जहन्नेणं पुव्वकोडी उक्कोसेणं वि पुव्वकोडी एवं अणुबंधो वि नवसु वि एतेसु गमएस नेरइयट्टिति संवेहं च जाणेज्जा सव्वत्य भवग्गहणाई दोणि जाव नवमगमए कालादेसेणं जहण्णेणं तेत्तीस सागरोवमाई पुव्यकोडीए अब्भहियाई उक्कोसेणं वि तेतीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई एवतियं कालं सेवेचा एवतियं कालं गतिरागतिं करेजा सेवं भंते सेवं भंते त्ति जाव विहरइ । ६९८1-697 चवीसइमे सते पढमो उहेसो समत्तो ४०९ -: बी ओ - उ है सो : (८४३) रायगिहे जाव एवं व्यासी- असुरकुमारा णं भंते कओहिंतो उववज्जति किं नेरएहिंतो उववज्रंति तिरिक्खजोणिय मणुस्स देवेहिंतो उववज्रंति गोयमा नो नेरइयएहिंतो उववज्रंति तिरिक्खजोणिएहिंतो उववज्रंति मणुस्सेहिंतो उबवज्रंति नो देवेहिंतो उववज्रंति एवं जव नेरइवउद्देलए जाव-पत्ता असण्णिपंचिदियतिरिक्खजोणिए णं मंते जे भविए असुरकुमारेसु उपवजित्तए से णं भंते केवतिकालट्ठितीएसु उववज्जेज्जा गोयमा जहणेणं दसवाससहस्सट्टितीएस उक्कोसेणं पलिओदमस्स असंखेज भागवितीएस उबवजेजा ते णं भंते जीवा एगसमएणं केवतिया उववज्रंति एवं रयणप्पभागमगसरिसा नव वि गमा भाणियव्वा नवरं जाहे अप्पणा जहण्णकालतिओ भवति ताहे अज्झवसाणा पसत्या नो अप्पसत्या तिसु वि गमएस अवसेसं तं चैव जइ सण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववज्रंति-किं संखेजवासाउयसण्णिपंचिदियतिरिक्खजोणिएहिंतो उववज्रंति असंखेज्जवासाउयसण्णिपंचिदिवतिरिक्खजोणिएहिंतो उववति गोचमा संखेज्जवासाउय जाव उपवज्रंति असंखेजवासाउय जाव उववज्रंति असंखेजवासाउयसण्णिपंचिंदियतिरिक्खजोणिए जं भंते जे भविए असुरकुमारेसु उबवत्तिए से णं भंते केवतिकालएट्टितीएस उबवज्जे ते णं भंते जीवा एगसमएणपुच्छा गोयमा जहणजेणं एक्को वा दो For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy