SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org xpe Acharya Shri Kailassagarsuri Gyanmandir भगवई - २४/- ११/८४१ एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा सो चेव अप्पणा जहण्णकालद्वितीओ जाओ एस वेव वत्तव्वया नवरं इमाई पंच नामत्ताइं सरीरोगाहणा जहण्णेणं अंगुलपुहतं उक्कोसेणं वि अंगुलपुहत्तं तिण्णि नाणा तिण्णि अण्णाणाई भयणाए पंच समुग्धाया आदिल्ला ठिती अनुबंधो य जहणेणं मासपुहत्तं उक्कोसेणं वि मासपुहत्तं सेसं तं चैव जाव भवादेसोत्ति कालादेसेणं जहणेणं दसवाससहरसाई मासपुहत्तमधहियाई उक्को सेणं चत्तारि सागरोवमाई चउहिं मासपुहतेहिं अब्महियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेजा सो चेव जहण्णकालट्ठितीएसु उववण्णो एस चैव वत्तव्वया चउत्थगमगसरिसा नवरं - कालादेसेणं जहणेणं दसवाससहस्साई मासपुहत्तममहियाई उक्कोसेणं चत्तालीसं वाससहस्साई चउहिं मासपुहत्तेहिं अमहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा सो चेव उको काट्टिती उववण्णो एस चेव गमगो नवरं - कालादेसेणं जहणणेणं सागरोवमं मासपुहत्तमव्भहियं उक्कोसेणं चत्तारि सागरोचमाई चउहिं मासपुहत्तेहिं अमहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेज्जा सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ सो चेय पढमगमओ नेयव्वो नवरं सरीरोगाहणा जहणेणं पंचघणुसयाई उक्कोसेज वि पंचधणुसयाई ठिती जहणणेणं पुव्वकोडी उक्कोसेण वि पुव्यकोडी एवं अनुबंधो वि कालादेसेणं जहणेणं पुव्यकोडी दसहिं वाससहस्सेहिं अमहिया उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अमहियाई एवतिचं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेज्जा सो चेब जहण्णकालद्वितीएस उववण्णो सच्चैव सत्तमगमगवत्तव्वया नवरं कालादेसेणं जहण्णेणं पुव्वकोडी दसहिं वाससहस्सेहिं अव्महिया उक्कोसेणं चत्तारि पुव्यकोडीओ चत्तालीसाए वाससहस्सेहिं अमहियाओ एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा सो चेव उक्कोसकालवितीएस उववण्णो सच्चेव सत्तमगमगतवत्तव्वया नवरं कालादेसेणं जहण्णेणं सागरोवमं पुव्यकोडीए अमहियं उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुव्यकोडीहिं अमहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेज्जा । ६९७/-896 (८४२) पज्जत्तसंखेज्जवासाउयसण्णिमगुस्से णं भंते जे भविए सक्करप्पभाए पुढवीए नेरइएसु उववजित्तए से णं भंते केवतिकालद्वितीएस उववज्जेज्जा गोयमा जहणेणं सागरोवमट्ठितीएसु उक्कोसेणं तिसागरोवमट्ठितीएसु उबवज्जेज्जा ते णं भंते जीवा एगसमएणं केवतिया उववज्रंति सो चेच रवणप्पभपुढविगमओ नेयव्वी नवरं सरीरोगाहणा जहन्नेणं रयणिपुहत्तं उक्कोसेणं पंचधणुसयाई ठिती जहणणेणं बासपुहत्तं उक्कोलेणं पुचकोडी एवं अनुबंधो वि सेसं तं चैव जाव भवादेसी त्ति कालादेसेणं जहणणेणं सागरोवमं वासपुहत्तमब्भहियं उक्कोसेणं बारस सागरोचमाई चउहिं पुव्यकोडीहिं अमहियाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागति करेजा एवं एसा ओहिएसु तिसु गमएस मणूस्स लद्धी नाणत्तं-नेरइयट्ठिति कालादेसणं संवेहं च जाणेज्जा सो चेव अप्पणा जहण्णकालद्वितीओ जाओ तस्स वि तिसु वि गमएसु एस चेव लद्धी नवरं सरीरोगाहणा जहणणेणं स्यणिपुहत्तं उक्कोसेणं वि रयणिपुहत्तं ठिती जहणं वासपुहत्तं उक्कोलेणं चि वासपुहत्तं एवं अनुबंधो वि सेसं जहा ओहियाणं संवेहो उवजुंजिऊण भाणियव्वो सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ तस्स वि तिसु वि गमएसु इमं नातं सरीरोगाहणा जहणणं पंचधणुसयाई उक्कोसेणं वि पंचधणुसयाई ठिती जहणेणं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy