SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१० भगवई - २४/-२८४३ वा तिण्णि वा उक्कोसेणं संखेना उववनंति वइरोसभनारायसंघयणी ओगाहणा जहण्णेणं धणुपुहत्तं उक्कोसणं छ गाउयाई समचउरंससंठिया पन्नत्ता चत्तारि लेस्साओ आदिल्लओ नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अण्णाणी नियमं दुअन्नाणी-मतिअन्नाणी सुयअन्नाणी य जोगो तिविहो विउधोगो दुविहो वि चत्तारि सण्णाओ चत्तारि कसाया पंच इंदिया तिणि समुग्धाया आदिल्ला समोहया वि मरंति असमोहया वि मरंति वेदणा दुविहा वि-सायावेदगा असायावेदगा वेदो दुविहो वि-इत्थिवेदगा वि परिसवेदगा वि नो नपुंसगवेदगा ठिती जहण्णेणं सातिरेगा पव्वकोडी उककोसेणं तिणि पलिओवमाई अज्झवसाणा पसत्या वि अप्पसत्था वि अनबंधो जहेव ठिती कायसंवेहो भवादेसेणं दो भवगहणाई कालादेसेणं जहन्नेणं सातिरेगा पुचकोडी दसहिं वाससहस्सेहिं अमहिया उक्कोसेणं छप्पलिओक्माई एवतियं काल सेवेचा एवतियं कालं गतिरागतिं करेजा सो चेव जहण्णकालद्वितीएसु उववण्णो-एस चेव वत्तव्वया नवरं-असुरकुमारविति संवेह च जाणेजा तो चेव उक्कोसकालद्वितीएसु उववण्णो जहणणेणं तिपत्निओवमहितीएसु उक्कोसेणं वि तिपलिओवमहितीएसु उववजेज्जा-एस चेय बत्तव्यया नवरं ठिती से जहण्णेणं तिण्णि पतिओवमाई उक्कोसेणं वि तिणि पलिओवमाई एवं अनुबंधो वि कालादेसेणं जहण्णेणं छप्पलिओवमाई उक्कोसेण चि छप्पलिओचमाइं एवतियं कालं सेवेना एवतियं कालं गतिरागति करेजा सेसं तं चेव सो चेर अप्पणा जहण्णकालद्वितीओ जाओ जहण्णेणं दसवासहस्सद्वितीएसु उककोरोणं सातिरेगपुव्वकोडीआउएसु उबवजेन्ना ते णं भंते जीवा एगप्तमएणं केवतिया उववर्जति अवसेसं तं चैव जाय भवादेसो त्ति नवरं-ओगाहणा जहष्णेणं धणुपुहत्तं उक्कोसेणं सातिरंगंधणुसहस्सं ठिती जहण्णेणं सातिरेगा पुवकोडी उक्कोसेणं वि सातिरेगा पुवकोडी एवं अनुबंधो वि कालादेसेणं जहण्णेणं सातिरेगा पुब्बकोडी दसहिं वाससहस्सेहिं अमहिया उककोसेणं सातिरेगाओ दो पुचकोडीओ एवतियं कालं सेवेजा एवतियं कालं गतिरागति करेज्जा सोचेव जहण्णकालद्वितीएस उबवण्णो एस चेव वत्तव्बया नवरं-असुरकुमारढिई संदेहं च जाणेजा सोचेव उकोसकालद्वितीएसु उववण्णो जहण्णेणं सातिरेगपुव्बकोडिआउएसु उक्कोसेणं वि सातिरेगपुचकोडीआउएम ज्ववज्जेज्जा सेसं तं चेव नवरं कालादेसेणं जहण्णेणं सातिरेगाओ दो पुच्चकोडीओ उकुकोसेणं वि सातिरेगाओ दो पुव्बकोडीओ एवतियं कालं सेवेज्जा एवतियं काल गतिरागतिं करेजा सो चेव अप्पणा उककोसकालद्वितीओ जाओ सो चेव पढमगमगो भाणियब्दो नवरं-ठिती जहणणेणं तिणि पलिओवमाई उक्कोसेणं वि तिणि पलिओवमाई एवं अनुबंधे वि कालादेसेण अहणणेणं तिण्णि पलिओवपाई दसहि वासहस्सेहिं अमहियाई उककोसेणं छ पलि ओवमाई एवतियं कालं सेवेज्जा एवतियं कालं गतिरागतिं करेजा सो चेव जहाकालद्वितीएसु उववण्णो एस चेव बत्तय्यया नवरं-असुरकुमारट्ठिति संवेहं च जाणेज्जा सो चेव उककोसकालद्वितीएसु उववरणो जहण्णेणं तिपलिओवमाई उक्कोसेणं वि तिपलिओवमाई एस चेव वत्तव्यया नवरं कालादेसेणं जहण्णेणं छप्पलिओवमाइं उक्कोसेण वि छप्पलिओवमाई एवतियं कालं सेवेला एवतियं कालं पतिरागतिं करेजा। जइ संखेजवासाउयसण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववजंति-किं जलचरेहितो उववनंति एवं जाद- पन्जत्तसंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणिए णं भंते जे भविए For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy