SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवाई - १५/-1-1६५७ जणवएसु सयदुवारे नगरे समुतिस्स रण्णो भद्दाए भारियाए कुच्छिसि पुत्तत्ताए पञ्चायाहिति से णं तत्यण नवण्हं मासाणं बहुपडिपुण्णाणं [अद्धट्टमाण य राइंदियाणं] वीइक्कंताणं जाव सुरूवे दारए पयाहिति जं रयणिं च णं से दारए जाइहिति तं रवणिं च णं सयदुवारे नगरे सर्दिभतरबाहिरिए भारगसो य कंपग्गस्सो य पउमवासे य रयणवासे य वासे वासिहिति तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीइककंते निव्वते असुइजायकम्पकरणे, संपत्ते बारसमे दिवसे अयमेवारूवं गोण्णं गुणनिष्फनं नामधेजं काहिति-जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सयदुवारे नगरे सब्भितरबाहिरिए जाव रवणवासे बुढे तं होउ णं अम्हं इमस्स दारगस्स नामधेन्ज महापउगे-महापउमेतएणं तस्स दारगस्स अम्पापियरो नामधेनं करेहिति महापउमे ति तए णं तं महापउमं दारगं अम्मापियरो सातिरेगट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरण-दिवस-नक्खत्तमुत्तसि पहया-महया रागाभिसेगेणं अभिसिंचेहिति से णं तत्य राया भविस्सति-महया हिमवंत-महंत-मलय मंदर-महिंदसारे वण्णओ जाव विहरिस्सइ तए णं तस्स महापउपस्स रण्णो अण्णदा कदायि दो देवा महिड्ढिवा जाव महेसक्खा सेणाकम्मं काहिंति तं जहा-पुण्णभद्दे य माणिभद्दे य तए णं सयदुवारे नगरे बहवे राईसर-तलवर-माइंबिय-कोडुबियइटम-सेदि-सेणावइ-सत्यवाहप्पभित्तओ अण्णमण्णं सद्दावेहिंति सहावेत्ता एवं वेदेहिति-जम्हा णं देवाणुप्पिया महापउमस्स रपणो दो देवा महिदिया जाव महेसक्खा सेणाकम्मं करेंति तंजहापुण्णभद्दे य माणिभद्दे य तं होउ णं देवाणुप्पिया अम्हं महापउमस्स एण्णो वि नामधेने देवसेणे देवसेणे तए णं तस्स महापउमस्स रण्णो दोच्चे वि नामधेजे भविस्सति देवसेणे तितए णं तस्स देवसेणस्स रण्णो अण्णया कयाइ सेते संखतल-विमल-सत्रिगासे चउदंते हस्थिरयणे समुप्पजियस्सइ तए णं से देवसेणे राया तं सेयं संखतल विमल-सत्रिगासंचउदंतं हत्यिरयणं दुरुढे समाणे सयदुवारं नगरं मझमज्झेणं अभिक्खणं-अभिक्खणं अतिजाहिति य निज़ाहिति य तए णं सयवारे नगरे बहवे राईसर-जाव-सत्यवाहप्पमितओ अण्णमण्णं सद्दावेहिति सद्दावेत्ता वदेहिति-जम्हा णं देवाणुप्पिया अम्हं देवसेणस्स रणो सेते संखतल-विमल-सन्निगासे चउदंते हस्थिरयणे समुप्पत्रे तं होउणं देवाणुप्पिया अम्हं देवसेणस्स रण्णो तच्चे वि नामधेने विमलवाहणे-विमलवाहणे तए णं तस्स देवसेणस्स रण्णो तच्चे वि नामधेने भविस्सति विमलवाहणे ति तए णं से विमलवाहणे राया अण्णया कदायि समणेहिं निगंथेहिं मिच्छं विप्पडिवजिहित्ति-अप्पेगतिए आसोसेहिति अपेगतिए अवहसिहिति अप्पेगतिए निच्छोडेहिति अपेगतिए निमंछे-हिति अप्पेगतिए बंधेहिति अप्पेगतिए निरंभेहिति अप्पेगतियाणं छविच्छेदं करेहिति अप्पेगतिए पमारेहिति अप्पेगतिए उद्दवेहिति अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आञ्छिदिहिति विञ्छिदिहिति भिदिहिति अवहरिहिति अप्पेगतियाणं मत्तपाणं वोच्छिदिहिति अप्पेगतिए निनगरे करेहिति अप्पेगतिए निधिसए करेहिति तए णं सयदुवारे नगरे बहवे राईसर-जाव वदिहिंति एवं खतु देवाणुप्पिया विमलमवाहणे राया समणेहिं निगंथेहि मिच्छं विप्पडिवने-अप्पेगतिए आसोसति जाव निविसए करेति तं नो खलु देवाणुप्पिया एवं अहं सेयं नो खलु एवं विलवाहणस्स रण्णो सेयं नो खलु एयं रजस्स वा रहस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्स वा सेयं जण्णं विमलवाहणे राया समणेहिं निग्गंथेहि मिच्छं विप्पडिवन्ने तं सेयं खलु देवाणुप्पिया अहं विमलवाहणं रायं एयमढें For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy