SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्सतं-१५ गाहावतिणीए तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ पडिनिखमति पडिनिमित्ता येढियगामं नगरं मझमझेणं निग्गच्छइ निग्गच्छित्ता जहा गोयमसापी जाव भत्तपाणं पडिदंसेति पडिदंसेत्ता समणस्स भगवओ महावीरस्स पाणिंसि तं सव्वं सम्म निस्सिरति तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने विलमिव पत्रगभूएणं अप्पागणं समाहारं सरीरकोढुगंसि पक्विवति तए णं समणस्स भगवओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसंते हढे जाए असेगे बलियसरीरे दुट्ठा समणा तुट्ठाओ समणीओ तुट्ठा सावया तुट्ठाओ सावधाओ तुट्टा देवा तुट्ठाओ देवीओ सदेवमणुयासुरे लोए तुझे-हद्वे जाए सगणे भगवं महावीरे हटे जाए समणे भगवं पहावीरे।५५७1-557 (६५६) मंतेति भगवं गोयमे समणं भगवं महावीरं बंदति नभंसति वंदित्ता नंसित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूति नार्य अणगारे पगइभदए जाव विणोंए से णं भंते तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं गए कहिं उवन्ने एवं खलु गोयमा ममं अंतेवासी पाईणजाणवए मन्वाणुभूती नामं अणगारे पगइभद्दए जाव विणीए से णं तदा गोसालेणं पंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे उड्ढे चंदिमसूरिय लाव बंभ-तंतक महासुक्के कप्पे वीइवइत्ता सहस्सारे कप्पे देवताए उववन्ने तत्थ प अत्यंगतियाणं देवाणं अट्ठारस सागरोवमाइं ठिती पन्नत्ता तत्थ णं सव्वाणुभूतिस्स वि देवस्स अट्ठारस सागरोवलाई ठिती पन्नता से णं भंते सव्वाणुभूती देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइवखएणं अनंतरं चयं चईता कहिं गच्छिहिति कहिं उववजिहिति गोयमा महाविदेहे वासे सिन्झिहिति जाव सय्यदुक्याणं अंतं करेहिति एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवर सुनक्खते नाम अगगार पगइमद्दए जाव विणीए से णं मंते तदा गोसालेणं मंलिप्तेण तवेणं तेए पग्तिाविए समाणे कालमासे कालं किच्चा कहि गए कहि उववन्ने एवं खलु गोयमा ममं अतेवर्समुनक्खत्ते नामं अणगारे पगइभद्दए जाब विणीए से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव ममं अंतिए तेणेव उवागच्छइ उवागच्छित्ता वंदति नमसत्ति वंदिता नंसित्ता सयमेव पंच महब्बयाईआरुभति आरुभेत्ता सपणाय समणीओप खामेति खामेत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किया उड्ढे चंदिम-सूारेय जाद आणय-पाणयारणे कये वीइवइत्ता अच्छुए कप्पे देवत्ताए उववत्रे तत्य णं अत्थेगतियाणं देवाणं बावीसं सागरोवमाई ठिती पन्त्रता तत्वं णं सुनक्खत्तस्स वि देवस्स बावीसं सागरोवमाई ठिती पन्नता से णं भंते सुनक्खत्ते अनंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववनिहिति गोयमा महाविदेहे वासे सिज्झिहिति जावसव्वदुक्खाणं अंतं काहिति।५५८1-558 (६५७) एवं खलु देवाणुप्पियाणं अंतेवासी कुप्सिस्से गोसाले नाम मंखलिपने से पं मंते गोसाले मंलिपुत्ते कालमासे कालं किच्छा कहिं गए कहिं उववन्ने एवं खलु गोयमा ममं अंतेवासी कृसिस्से गोसाले नाम मंखलिपुत्ते सपणघायए जाच छउपत्थे चेव कालमासे कालं किच्चा उड्ढं चंदिम-सूरिय जाव अचुए कप्पे देवत्ताए उववन्ने तत्थ णं अत्यंगतियाणं देवाणं बावीसं सागरोवमाई ठिती पत्ररता सत्थ णं गोसालस्स वि देवस्स बाबीसं सागरोवमाई ठिती पत्रत्ता से णं मंते गोसाले देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइस्खएणं [अनंतरं चयं चइत्ता कहि गच्छिहिति कहिं उववजिहिति| गोयमा इहेव जंदुद्दीवे दीवे वारहे वासे विंझगिरिपायमूले पुंडेसु For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy