SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१५ ३३१ विण्णवेत्तए तिकट्ठ अण्मपण्णस्स अंतियं एयमठं पडिसुणेहिति पडिसुणेत्ता जेणेव विमलवाहणे राया तेणेव उवागच्छिहिंति उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टविमलवाहणं रायं जएणं विजएणं वद्धावेहिति वद्धावेत्ता एवं वदिहिंति-एवं खलु देवाणुप्पिया समणेहिं निग्गंथेहि मिच्छं विपडिवना अप्पेगतिए आसोसंति जाव अप्पेगतिए निव्दिसए करेंतितं नो खलु एयं देवाणुप्पियाण सेयं नो खलु एवं अम्हं सेयं नो खलु एवं रजस्स वा जाव जणवयस्स वा सेयं जण्णं देवाणुप्पिया सपणेहिं निर्गथेहि मिच्छं विप्पडिवत्रा तं विरमंतु णं देवाणुप्पिया एयरस अट्ठस्स अकरणयाए तए णं से विमलवाहणे राया तेहिं बहहिं [राईसर-तलवर-माडंबिय-कोइंबियइटम-सेट्टि सेणावइ-सत्यवाहप्पभिहिं एयमढे विण्णत्ते समाणे नो धम्मो ति नो तवो त्ति मिच्छाविणएणं एयमट्ठ पडिसुणेहिति तस्स णं सयदुवारस्स नगरस्स यहिया उत्तरपुरत्यिमे दिसीभागे एत्थ णं सुभूमिभागे नामं उज्ज्ञाणे भविस्सइ-सव्योउयपुष्फ-फलसमिद्धे वण्णओ तेणं कालेणं तेणं समएणं विमलस्स अरहओ पओप्पए सुमंगले नामं अणगारे जाइसंपने जहा धम्मघोसस्स वण्णओ जाव संखितविउलतेयलेस्से तित्राणोवगए सुभूभिभागस्स उज्जाणस्स उदूरसामंते छटुंडडेणं अणिदिखत्तेणं [तवोकम्मेणं उड्ढे बाहाओ पगिन्झिय-पगिन्झिय सूराभिमुहे आयावणभूमीए। आयावेमाणे विहरिस्सति तए णं से विमलवाहणे राया अण्णदा कदायि रहचरियं काउं निज़ाहिति तए णं से विमलवाहणे राबा सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छटुंछटेणं आयावेपणं पाप्तिहिति पासित्ता आसुरुत्ते रुटे कुविए चंडिकिकए मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं नोल्लावेहिति तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा रहसिरेणं नोल्लाविए समाणे सणियं-सणियं उद्धेहेति उद्वेत्ता दोच्चं पि उड्दं बाहाओ पगिग्झिय-पगिल्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरिस्सति तए णं से विमलवाहणे राया सुमंगलं अणगारं दो पि रहसिरेणं नोलावेहिति तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा दोच्चं पि रहसिरेणं नोल्लाविए समाणे सणिय-सणियं उदेहिति उद्वेत्ता ओहिं पउंजेहिति पउजित्ता विमल वाहणस्स रण्णो तीतद्धं आभोएहिति आभोएत्ता विमलवाहणं रायं एवं वइहिति-नो खलु तुमं विलमवाहणे राया नो खलु तुमं देवसेणे राया नो खलु तुमं महापउमे राया तुमणणं इओ तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था-समणघायए जाव छउमत्ये चेव कालमए तं जइ ते तदा सव्वाणुभूतिणा अणगारेणं पभणा वि होऊणं सम्मं सहियं खमियं तितिक्खियं अहिया सियं जड़ ते तदा सुनखत्तेणं अणगारेणं पभणा वि होऊणं सम्मं सहियं खमियं तितिविखयं अहियासियं जइ ते तदा समणेणं भगवया महावीरेणं पभुणा वि होऊईणं सम्मं सहियं [खमियं तितिक्खियो अहियासियं तं नो खलु ते अहं तहा सम्मं सहिस्सं खमिस्सं तितिक्खिस्स] अहियासिस्सं अहं ते नवरं-सहयं सरहं ससारहियं तवेणं तेएणं एगाहचं कूडाहच्वं भासरासि करेजामि तए णं सेविमलवाहणे राया सुमंगलेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते रिढे कुविए चंडिक्किए] मिसिमिसेमाणे समंगलं अणगारे तच्चं पि रहसिरेणं नोल्लायेहिति तए णं से सुमंगले अणगारे विमलवाहणेणं रपणा तचं पि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरूभइ पचोरुभित्ता तेयासमुग्धाएणं समोहण्णिहिति समोहणित्ता सत्तट्ठ पयाई पच्चोसक्किहिति पच्चोसक्कित्ता विमलवाहणं रायं सहयं सरहं ससारहियं तणं तेएणं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy