SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२० भगवई - १५/-/-/६४८ उदाइरस कुंडियाणस्स सरीरं विप्पजहामि विष्पजहित्ता एणेज्जगस्स सरीरगं अनुष्पविसामि अनुपविसित्ता बाबीसं वासाई पढमं पउट्टपरिहारं परिहरामि तत्य णं जे से दोघे एउट्टपरिहारे से जं उद्दंडपुरस्स नागररस बहिया चंदोयरणंसि चेइयंसि एणेजगस्स सरीरगं विष्पजहामि विप्पजहित्ता मल्लरामस्स सरीरगं अनुष्पविसामि अनुष्पविसित्ता एकवीसं वासाई दोघं पउट्टपरिहारं परिहरामि तत्थ णं जे से तचे पउट्टपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंसि चेइयंसि मल्लरामस्स सरीरगं विप्पजहामि विष्पजहित्ता मंडियस्स सरीरगं अनुष्पविप्तामि अनुष्पविसित्ता वीसं वासाई तचं पउट्टपरिहारं परिहरामि तत्थ णं जे से चउत्ये पउट्टपरिहारे से णं वाणारसीएनगरीए बहिया काममहावणंसि चेइयंसि मंडियस्स सरीरगं विप्पजहामि विष्पजहित्ता रोहस्स सरीरगं अनुष्पविसामि अनुष्पविसित्ता एकूणवीसं वासाई चउत्थं पउट्टपरिहारं परिहरामि तत्य णं जे से पंचमे पउट्टपरिहारे से णं आलभियाए नगरीए बहिया पत्तकालगंसि चेइयंसि रोहस्स सरीरगं विप्पजहामि विप्पजहित्ता मारद्दाइस्स सरीरगं अनुष्पविसामि अनुष्पविसित्ता अट्ठारस वासाई पंचमं पट्टपरिहारं परिहरामि तत्थ णं जे से छट्टे पउट्टपरिहारे से णं वेसालीए नगरीए बहिया कोंडियायणंसि चेइयंसि भारद्दाइस्स सरीरं विप्यजहामि विष्पजहित्ता अजुणगस्स गोयमपुत्तस्स सरीरगं अनुष्पविसामि अनुष्पविसित्ता सत्तरस वासाई छ पउट्टपरिहारं परिहरामि तत्य णं जे से सत्तमे पट्टपरिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरंगं विप्पजहामि विष्पजहित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं ध्रुवं धारणिजं सीयसहं उण्हसहं खुहासहं विविहदंसमगपरीसहोव सागसहं थिरसंघयणं ति कट्टु तं अनुष्पविसामि अनुष्पविसित्ता सोलस बासाइं इमं सत्तमं पउट्टपरिहारं परिहरामि एवामेव आउसो कासवा एगेणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवतीति पक्खया तं सु आउसो कासवा ममं एवं बयासी साहूणं आउसो कासवा ममं एवं वयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासी गोसाले मंखलिपुत्ते ममं धम्मंतेवासी ।4401-550 (६४९ ) तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी - गोसाला से जहानामए तेणए सिया गामेल्लएहिं परम्भमाणे- परभमाणे कत्य य गहुं वा दरिं वा दुग्गं वा निष्णं या पव्वयं वा विसमं वा अणस्सादेमाणे एगेणं महंउष्णालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूण वा अत्ताणं आवरेत्ताणं चिट्ठेज्जा से णं अणावरिए आवरियमिति अप्पाणं मण्णइ अप्पच्छण्णे य पच्छष्णमिति अप्पाणं मण्णइ अणिलुक्के निलुक्कमिति अप्पाणं मण्ण इअपलाए पलायमिति अप्पाणं मण्णइ एवामेव तुमं पि गोसाला अणणे संते अण्णमिति अप्पाणं उपलभसि तं मा एवं गोसाला नारिहसि गोसाला सच्चेद ते सा छाया नो अन्ना 1५५१1-551 (६५० ) तए णं से गोसाले मंखलिपुत्ते समणेणं भगवदा महावीरेणं एवं युत्ते समाणे आसुरुत्ते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे समणं भगवं महावीरं उच्चावयाहिं आसोसणाहिं आसोसइ उच्चावयाहिं उद्धसणाहिं उद्धंसेति उच्चावयाहिं निब्धंछणाहिं निव्छेति उच्चावयाहिं निच्छोडणाहिं निच्छोडेति निच्छोडेत्ता एवं वयासी-नट्टे सि कदाइ विणट्टे सि कदाइ भट्टे सि कदाइ नट्ट विणट्ट-भट्टे सिकदाइ अज न भवसि नाहि ते ममाहिंतो सुहमत्थि १५५२।-552 (६५१) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगइभद्दए [पगइउवसंते पगइपयणुकोहमाणमायालोभे मिउमद्दवसंपन्ने For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy