SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२१ सतं - १५ अल्ली। विणीए धम्मायरियाणुरागेणं एयम असद्दहमाणे उडाए उट्ठेइ उट्ठेत्ता जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ उवागच्छित्ता गोसालं मंलिपुत्ते एवं वयासी जे वि ताव गोसाला तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं निसामेति से वि ताव वंदति नम॑सति [सकारेति सम्माणेति] कल्लाणं मंगलं देवयं चेइयं पञ्चवासति किमंग पुण तुमं गोसाला भगवया चैव पव्याविए भगवया चैव मुंडिविए भगवया चैव सेहाविए भगवया चैव लिपखाचिए भगवया चैव बहुस्सुतीकए भगवओ चैव मिच्छ्रं विप्पडिवत्रे तं मा एवं गोसाला नारिहसि गोसाला सच्चेव ते सा छाया नो अण्णा तए णं से गोसाले मंखलिपुत्ते सव्याणुभूतिणा अणगारेणं एवं बुत्ते समाणे आसुरुत्ते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे सव्वाणुभूति अणगारं तवेणं तेरणं एगारुचं कूडाचं भासरासि करेति तए णं से गोसाले मंखलिपुत्ते सव्याणुभूतिं अणगारं तवेणं तेएणं एमाहचं कूडाहचं भासरासिं करेत्ता दोच्चं पि समणं भगवं महावीरं उद्यावयाहिं आओतणाहिं आओसइ उच्चावयाहिं उद्धसणाहिं उद्धसेति उच्चावयाहिं निव्यंछणाहिं निव्छेति उच्चावयाहिं निच्छोडणाहिं निच्छोर्डेति निच्छोडेता एवं क्यासी-नट्टे सिकदाइ विणट्टे सि कदाइ भट्टे सिकदाइ नट्ट विणट्ट-भट्टे सि कदाइ अज्ज न भवसि नाहि ते ममाहिंतो । सुहगत्थि तेणं कालेणं तेणं समएणं समणस्य भगवओ महावीरस्स अंतेवासी कोसल जाण वए सुनक्खत्ते नामं अणगारे पगइभद्दए जाब विणीए धम्मायरियाणुरागेणं । एयमट्टं असद्दहमाणे उठाए उट्ठेइ उता जेगेव गोमाले मंखलिपुत्ते तेणेवं उपागच्छइ उवागच्छत्ता गोसालं मंखलिपुत्तं एवं क्यासी जे वि ताव गोसाला तहारूवत्स समणस्स वा माहणस्स वा अंतियं एगमदि आरियं धम्मियं सुवयणं निसामेति से वि ताय बंदति नम॑राति सक्कारेति सम्माणेति कलाणं मंगलं देवयं चेइयं पज्जुवासति किमंग पुण तुमं गोसाला भगवया चैव पव्याविए भगवया चैव मुंडाविए भगवया चेव सेहाविए भगवया चैव सिक्खाविए भगवया चैव बहुस्सुतीकए भगवओ चेव मिच्छ्रं विष्पडिवत्रे तं मा एवं गोसाला नारिहसि गोसाला ] सच्चेव तो सा छाया नो अण्णा तणं से गोसाले मंखलिपुते सुनक्खत्तेणं अणगारेणं एवं वृत्ते समाणे आसुरुते रुड्डे कुविए चंडिकिकए मिसिमिसेमाणे सुनक्खत्तं अणगारं तवेणं तेएणं परितःवेइ तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणं भगवं महावीरे तेणेव उवागत्तछङ्ग उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ- नमसइ वंदित्ता नमसित्ता सयमेव पंच महव्वयाई आरुमेति आरुमेत्ता समणा य समणी ओ य खानेइ खामेत्ता आलोइयपडिक्कते गाहिपते आणुपुच्चीए कालगए तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारे तवेणं तेपणं परतावेत्ता तच्चं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसइ सव्वं तं चेव जाव सुहमत्थि तए णं समणे भगवं महावीरे गोसालं मंखलिपुतं एवं बयासी - जे वि ताव गोसाला तहारूवस्स समणस्स वा माहणस्स वा [अंतियं एगमवि आरियं धम्मियं सुवयणं निसामेति सेवि ताव वंदति नमंसनि सकारेति सम्माणेति कल्लाणं मंगलं देवयं चेइयां पजुवासति किमंग पुण गोसाला तुम मर चैव पव्वाविए मए चेच मुंडाविए [मए चेव सेहाविए मए चेव सिक्खाविए) मए चैव बहुस्सुतीकए ममं चैव मिच्छं विप्पडिवने तं ना एवं गोसाला | नारिहसि गोसाला सच्चेव ते सा छाया] नो अण्णा ताए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे तेयासमुग्धाएणं समोहण्णइ समोहणित्ता सत्तद्र 521 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy