SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ घगवई - १५/-1-14 धम्पायरियस्स धम्मोवएसगस्स सिमणस्स नायपुत्तस्स एयमट्ठी परिकहेहि ।५४७1-547 (६४६) तं पणं मंते गोसाले मंखलिपुत्ते तवेणं तेएणंएगाहचं कूडाहचं मासरासिंकोत्तए विसए णं भंते गोसालस्स मंखलिपुत्तस्स तवेणं तेएणं एगाहचं कूडाहच्चं मासरासिं करेत्तए समत्थे णं भंते गोसाले मंखलिपुत्ते तवणं तेएणं जाव करेत्तए पमू णं आणंदा गोसाले मंखलिपुत्ते तवेणं [तेएणं एगाहच्चं कूडाहचं मासरासिं कोतए] विसए णं आणंदा गोसालस्स जाव करेत्तए समत्थे णं आणंदा गोसाले [मंखलिपुत्ते तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेत्तए नो चेव णं अरहते भगवंते पारियावणियं पृण करेजा जावतिए णं आणंदा गोसालस्स मंखलिपुत्तस्स तवे तेए एत्तो अनंतगुणविसिठ्ठतराए चेव तवे तेए अणगाराणं भगवंताणं खंतिखमा पुण अणगारा भगवंतो जावइए णं आणंदा अणगारार्ण भगवंताणं तवे तेए एत्तो अनंतमुणविसिट्ठतराए चेव तवे तेए थेराणं भगवंताणं खंतिखमा पूण थेरा भगवंतो जावतिएणं आणंदाथेराणं भगवंताणं तवे तेए एत्तो अनंतगुणविसिट्टतराए चेव तवे तेए अरहंताणं भगवंताणं खंतिखमा पुण अहंता भगवंतोतं पभू णं आनंदा गोसाले मंखलिपुत्ते तवेणं तेएणं [एगाहचं कूडाहच्च भाप्सरासिं] करेत्तए विसए णं आणंदा [गोसालस्स मंखलिपुत्तस्स तेएणं एगाहचं कूडाहचं भासरासिं] करेत्तए समत्येणं आणंदा गोसालेजाव करेत्तए नो चेवणं अरहते भगवंते पारियावणियं पुण करेजा।५४८)-548 (६४७) तं गच्छ णं तुमंआणंदा गोयपाईणं समणाणं निग्गंथाणं एयमटुं परिकहेहिं मा णं अज्जो तुमं केई गोसालं मंखलिपुतं धम्मियाए पडिचोयणाए पडिचोएउ धम्मियाए पडिसारणाए पडिसारेउ धम्मिएअणं पडोयारेणं पडोयारेउ गोसाले णं मंखलिपुत्ते समणेहिं निग्गयेहिं मिच्छं विप्पडिवन्ने तए णं से आणंदे धेरै समणेणं भगवया महावीरेणं एवं वुत्ते समाणे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जेणेव गोयमादी समणा निग्गंथा तेणेव उवागच्छइ उवागच्छित्ता गोयमादी समणे निग्गंथे आमंतेति आमंतेत्ता एवं दयासी-एवं खलु अजो छहक्खमणपारणगंसि समणेणं भगवया महावीरेणं अब्मणुण्णाए समाणे सावत्थीए नगरीए उच्चनीय-मज्झिमाइं कुलाइंतं चेव सव्वं जाच गोयमाईणं समणाणं निग्गंथाणं एयमट्ट परिकहेहि तं मा णं अनी तब्यं केई गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाएपडिचोउए धम्मियाएपडिसारणया पडिसारेउ धम्मिएणं पडोयारेणं पड़ोयारेउ गोसाले णं मंखलिपुत्ते समणेहिं निगंथेहिं मिळं विष्यडिवत्रे ।५४९।-549 (६४८) जाव च णं आणंदे येरे गोयमाईणं समणाणं निगंथाणं एयमटुं परिकहेइतावं च णं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारवणाओ पडिनिक्खमइ पडिनिक्खमित्ता आजीवियसंघसंपरिडे महया अमरिसं वहमाणे सिग्धं तुरियं सावत्यि नगरि मझमझेणं निग्गच्छइ निग्गच्छित्ता जेणेव कोट्ठए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीरं एवं वदासीसुट्स णं आउसो कासवा ममं एवं वयासी साहू णं आउसो कासवा ममं एवं वयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासी गोसाले मंखलिपुत्ते ममं धम्मंतेवासी जेणं से गोसाले मंखलिपुत्ते तव धमंतेवासी से णं सुक्के सुकूकाभिजाइए भवित्ता कालमासे कालं किच्चा अण्णयेसु देवलोएसु देवत्ताए उववन्ने अहण्णं उदाई नामं कुंडियायणीए अजुणस्स गोयमपुत्तस्स सरीरगं विप्पजहामि विप्पजहित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अनुष्पविसापि अनुप्पविसित्ता इमं सत्तम For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy