SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१९ ३१७ निस्सेसिए हिय-सुह-निस्सेप्सकामए ते वणिए एवं वयासी-एवं खलु देवाणुप्पिया अम्हे इमस्स धम्मीयस्स पढमाए वप्पूए भित्राए ओराले उदगरयणे जाव तच्चाए वप्पूए भिन्नाए ओराले मणिरयणे अस्सादिए तं होउ अलाहि पञ्जत्तंणे एसा चउत्थी वप्पू मा भिजउ चउत्थी णं चपू सउवसागा यावि होत्या तए णं ते वणिया तस्स वणियस्स हियकामगस्स सहकामगस्स जाव हिय-सुह-निस्सेसकामगस्स एवमाइक्खमाणस्स जाव परवेमाणस्स एयमटुं नो सद्दहति नो पत्तियंति नो रोयंति एयमद्वं असद्दहमाणा अपत्तियमाणा अरोएमाणा तस्स वम्मीयस्स चउत्यं पि वप्पु भिंदति ते णं तत्यु उग्गविसं चंडविसं घोरविसं महाविसं अतिकायं महाकायं मसिमूसाकालगं नयणविसरोसपुष्ण अंजणपंज-निगरप्पगासं रत्तच्छं जमलजुयल-चंचलचलंतजीहं धरणितल-वेणिभूयं उक्कड़-फुडकुडिल-जडुल कक्खड-विकड-फडाडोवकरणच्छं लोहागर-धम्ममाण-धमधमेंतघोसं अणागलियचंडतिव्वरोसं समुहं तुरियं चवलं धर्मतं दिठविसं सप्पं संघद्देति तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे सणियं-सणियं उद्देइ उद्वेत्ता सरसरसरस्स धम्मीयस्स सिहरतलं दुरुहति दुहिता आदिच्चं निन्दाति निम्झाइता ते वणिए अणिमिसाए दिट्टीए सव्यओ समंता समभिलोएति । तए णं ते वणिया तेणं दिट्ठीवेसणं सप्पेणं अणिमिसाए दिट्ठीए सव्वओ समंता समिभिलोइया समाणा खिप्पामेव सभंडमत्तोवरणमायाए एगाहच्चं कूडाहचं भासरासी कया यावि होत्था तत्थ णं जे से चणिए तेसिं यणियाणं हियकामए जाव हिय-सह-निस्सेसकामए से णं आणुकंपियाए देवयाए सभंडमत्तोक्गरणमायाए नियगं नगरं साहिए एवामेव आणंदा तव वि धम्माचरिएणं धम्मोवएसएणं समणेणं नायपुत्तेणं ओराले परियाए अस्सादिए ओराला कित्तिवण-सद्द-सिलोगा सदेवमणुवासुरे लोए पुचंति गुव्यंति थुव्वंति इति खलु समणे भगवं महावीरे इति खलु समणे भगवं महावीरे तं जदि मे से अज्ज किंचि वि वदति तो णं तवेणं तेएणं एगाहचं कडाहच्चं भासरासिं करेमि जहा वा वालेणं ते वणिया तुमंचणं आणंदा सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं हियकामए जाव निस्सेसकामए आणुकंपियाए देवयाए संभंड [मत्तोवगरणमायाए निवगं नगरं साहिए तं गच्छ णं तमं आणंदा तव धम्मायरियस्स धम्मोवए सगस्स समणस्स नायपुत्तस्स एयमट्ठ परिकहेहि तए णं से आणंदे थेरे गोसालेणं मंखलिपत्तेणं एवं युत्ते समाणे भीए जाव संजायभए गोसालस्स मंखलिपुत्तस्स अंतियाओ हालहलाए कुंभकारीए कंमकारावणाओ पडिनिक्खमति पडिनिक्खमित्ता सिग्धं तरियं सावत्थिं नगरि पज्झंमज्झेणं निग्गच्छइ निगच्छित्ता जेणेव कोट्ठए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ बंदित्ता नमंसित्ता एवं वयासी-एवं खलु अहं भंते छद्रुक्खमणपारणगंसि तुमेहिं अदमणुण्णाए समाणे सावत्थीए नगरीए उच्चनीय जाव अडमाणे हालाहलाए कुंभकारीए [कुंभाकारवणस्स अदूरसामंते] वीइवयानि तए णं गोसाले मंखलिपुत्ते ममं हालाहलाए जाव पासित्ता एवं ययासी-एहि ताव आणंदा इओ एगमहं उयमियं निसामेहिं तएणं अहं गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे जेणेव हालाहलाए कुंभकारीए कुंभकारवणे जेणेच गोसाले मंखलिपुत्ते तेणेव उवागच्छामि तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी एवं खलु आणंदा इओ चिरातीयाए अद्धाए केइ उच्चावया वणियाएवं तं चव सव्वं निरवसेप्तं भाणियव्यं जाब नियगं नगरं साहिए तं गच्छणं तुम आणंदा तव For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy