SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ भगवई - १४-100/ भंते गेवेजविमाणं गेवेविमाणे त्ति जाणइ-पासइ एवं देव एवं अनुत्तरविमाणे वि केयली णं भंते ईसिंपल्यारं पुढविं ईसिंपत्भारपुढवीति जाणइ-पासइ एवं चेव केवली गं मंते परमाणुपोग्गलं परमाणुपोग्गले ति जाणइ-पासइ एवं चेव एवं दुपएसियं खंधं एवं जाव- जहा णं भंते केवली अनंतपएसियं खंधं अनंतपएसिए खंधे त्ति जाणइ-पासइ तहा णं सिद्धे वि अनंतपएसियं खंधं अनंतपएसिए खंधेत्तिजाणइ-पासइहंताजाणइ-पासइ सेवं भंते सेवं भंते ति।५३८1-538 .कोइसमे सते इसमो उदेसो समत्तो. चोहसमं सतं समत्तं. पत्ररसमं - सतं (६३७) नमो सुयदेवयाए भगवईए, तेणं कालेणं तेणं समएणं सावत्थी नाम नगरी होत्यावण्णओ तीसं णं सावत्थीए नगरीए बहिया उत्तरपुरत्यिमे दिसीभाए तत्थ णं कोहए नामं चेइए होत्था-वण्णओ तत्य णं सावत्थीए नगरीए हालाहला नाम कुंपकारी आजीविओवासिया परिवसति-अड्ढा जाव बहुजणस्स अपरिभूया आजीवियसमयंसि लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अट्टिभिजपेम्माणुरागरत्ता अयमाउसो आजीवियसमये अटे अयं परमट्टे सेसे अणडे त्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ तेणं कालेणं तेणं समएणं गोसाले पंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिबुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ तए णं तस्स गोसालस्स मंखलिपुतस्स अण्णद्दा कदायि इमे छ दिसाचरा अंतियं पाउमवित्था तं जहा-साणे करंदे कणियारे अच्छिदे अग्गिवेसायणे अजुणे गोमायुपुत्ते तए णं ते छ दिसाचरा अट्ठविहं पुवावगयं मग्गदसमं सएहि-सएहिं पतिदंसणेहि निजूहति निहित्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु तए णं से गोसाले पंखलिपुत्ते तेणं अट्ठगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सच्चेसि जीवाणं सवेस्सि सत्ताणं इमाइंछ अणइक्कमणिजाई वागरणाई वागरेति तं जहा- लामं अलाभं सुहं दुक्खं जीवियं मरणं तहा तए णं से गोसाले मंखलिपुत्ते तेणं अट्ठगस्सं महानिमित्तस्स केणइ उल्लोयमेतेणं सावधीए नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिपलावी असव्वण्णू सव्वण्णुप्पलावी अजिणे जिणसई पगासेमाणे विहरइ।५३९।-680 (६३८) तए णं सावत्थीए नगरीए सिंघाडग-तिग-चउक्क-चन्चर-चउम्पुह-महापह पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ-एवं खलु देवाणुप्पिया गोसाले मंखलिपुत्ते जिणे जिणप्पलावी [अरहा अरहप्पलावी केवली केवलिप्पलावी सव्वष्णू सव्वण्णुप्पलाची जिणे जिणसह] पगासेमाणे विहाइ से कहमेयं मन्ने एवं, तेणं कालेणं तेणं समएणं सामी समोसढढे जाव परिसा पडिगया तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूती नामं अणगारे गोयमे गोतेणं सत्तुस्सेहे समचउरसंसंठाणसंठिए बनरिसमनारायणसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्ती घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेस्से] छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावमाणे विहरइ तए णं भगवं गोयमे छढुक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बीयाए पोरिसीए नाणं झियाइ तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ पडिलेहेत्ता भायणवत्थाई पडिलेहेइं पडिलेहेता भायणाई पमज्जइ पमजित्ता मायणाई उग्गाहेइ उगाहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy