SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं-१४, उद्देसो-१ सूरियस्स पभाकिमिदं भंते सूरिए किमिदं भंते सूरियस्सछायागोयमा सुभे सूरिए सुभा सूरियस्सछाया किमिदं भंते सूरिए किमिदंभंते सूरियस्सलेस्सागोयमा सुभेसूरिए समासूरियस्स लेस्सा ५३६:588 (६३५) जे इमे मंते अज्जत्ताए समणा निग्गंथा विहरंति ते णं कस्स तेयलेस्सं वीईवयंति गोयमा मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीईवयइ दुमासपरियाए समणे निगंथे असुरिंदवञ्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीईवयइ एवं एएणं अभिलावेणं. तिमासपरिवाए समणे निग्गंधे असुरकुमाराणं देवाणं तेयलेस्सं वीईवयइ चाउमासपरियाए समणे निगंधे गहगण-नक्खत्त तारारूवाणं जोतिसियाणं देवाणं तेयलेस्सं वीईययई पंचमासपरियाए सपणे निग्गंथे चंदिम-रियाणं जोतिसिंदाणं जोतिसराईण तेयलेस्सं वीईवयइ छम्मासपरियाए समणे निग्गंधे सोहमीसाणाणं देवाणं तेयलेस्सं वीईवयइ सत्तमासपरियाए समणे निग्गंथे सणंकुमार माहिंदाणं देवाणं तेयलेस्सं वीईवयइ अदमासपरियाए समणे निग्गंधे बंमलोग-लंतगाणं देवाणं तेयलेस्सं वीईवयइ नवमासपरियाए समणे निग्गंथे महासुक्क-सहस्साराणं देवाणं तेयलेस्सं वीईवयइ दसमासपरियाए समणे निग्गंथे आणय-पाणय-आरणच्चुयाणं देवाणं तेयलेस्सं वीईबयइ एककारसमासपरियाए समणे निग्गंथे गेवेनगाणं देवाणं तेयलेस्सं चीईवयइ बारसमासपरिवाए समणे निगंथे अनुत्तरोववाइयाणं देवाणं तेयलेस्सं वीईवयइ तेणं पर सुक्के सुक्काभिजाए पवित्ता तओ पच्छा सिन्झति [बुज्झति मुन्नति परिनिव्यायति सव्वदुक्खाणं) अंतं करेति सेवं भते सेवं भंते तिजावविहरइ।५३७१-537 .चोदसमे सते नमो उद्देसोसपतो. -: द स पो-उदे सो :(६३६) केवली णं भंते छउमत्थं जाणइ-पासइ हंता जाणइ-पासइ जहा णं पते केवली छउमत्थं जाणइ-पासइ तहा णं सिद्धे वि छउमत्यं जाणइ-पासइ हंता जाणइ-पास केवली णं मंते आहोहियं जाणइ-पासइ एवं चेव एवं परमाहोहियं एवं केवलिं एवं सिद्धं जाव-जहाणं भंते केवली सिद्धं जाणइ-पासइ तहाणं सिद्धे वि सिद्धं जाणइ-पासइ हंता जाणइ-पाप्तइ केवली णं भंते भासेज वा वागरेज वा हंता भासेज वा वागरेज वा जहा णं भंते केवली भासेज वा वागरेज वा तहाणं सिद्धे विभासेजा वा वागरेज वा नो इणटे समटे से कण्ठेणं एवं बुन्नइ-जहाणं केवली भासेज वा वागरेज वा नो तहा णं सिद्धे मासेज वा बागरेज वा गोयमा केवली णं सउट्ठाणे सकम्मे सबले सवीरिए पपुरिसक्कारपरक्कमे सिद्धेणं अणुट्ठाणे अकम्मे अबले अवीरिए अपुरिसक्कारे परकम्मे से तेणटेणं गोयमा एवं बुच्चइ-जहा णं केवली मासेज वा वागरेन वा नो तहा णं सिद्धे भासेज वा वागरेज वा केवली णं भंते उम्पिसेज वा निपिसेज पाहता उम्मिसेन वा निम्मिसेज वा जहाणं भंते केवली उम्पिसेज वा निमिसेज वा तहाणं सिद्धे वि उम्मिसेज वा निम्मिसेज वा नो इणट्टे समझे एवं चेव एवं आउंटेज वा पसारेज वा एवं ठाणं वा सेग्नं वा निसीहियं वा चेएजा केवली णं भंते इमं यणप्पमं पुढवि रयणप्पभापुढवीति जाणइ-पासइ हंता जाणइ-पास जहा गं भंते केवली इमं रयणप्पमं पुढविं स्यणप्पभापुढवीति जाणइ-पासइ तहा णं सिद्धेवि इमं रयणप्पमं पुढविं रयणप्पभापुढवीति जाणइ-पासइ हंता जाणइ-पासइ केवली णं मंते सकरप्पमं पढविं सक्करप्पभापुढवीति जाणइ-पासइ एवं चेव एवं जाव अहेसत्तमं केवली णं भंते सोहम्मं कपं. सोहम्मकप्पे त्ति जाणइ-पाप्तइ हंता जागइ-पासइ एवं चेव एवं ईसाणं एवं जाव अच्चुयं केवली णं 5[20] For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy