SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवई - १३/११/५९४ चेव से जहानामए हंसे सिया तीराओ तीरं अभिरममाणे-अभिरममाणे-गच्छेजा एवामेव अणगारे वि माविअप्पा हंसकिच्चगएणं अप्पाणेणं तं चैव से जहानामाए समुद्दवायसए सिया वीईओ वीइं डेवेमाणे-डेवेमाणे गच्छेजा एवामेर अणगारे तहेव से जहानामए केइ पुरिसे चक्कं गहाय गच्छेज्जा एवामेव अणगारे वि भाविअप्पा चक्कहत्थकिचगएणं अप्पाणेणं सेसं जहा केयाडियाए एवं छत्तं एवं चर्म से जहानामए केइ पुरिसे रयणं गहाय गच्छेज्जा एवं चेव एवं वइरं बेरुलियं जाव रिहूँ एवं उप्पलहत्थगं एवं पउमहत्वगं कुमुदहत्थगं [नलिणहत्वगं सुभगहत्यगं सुगंधियहत्ययं पोंडरीयहत्थगं महापोंडरीयहत्थगं सयपत्तहस्थगं से जहानामए केइ पुरिसे सहस्सपत्तगं गहाय गच्छेजा एवं चेव से जहनामाए केइ पुरिसे भिसं अवदालिय-अवदालिय गच्छेजा एवामेव अणगारे वि भिसकिच्चगएणं अप्पाणेणं तं चेव से जहानामए मुणालिया सिया उदगंसि कार्य उम्पन्जिया-उम्मजिया चितुजा एवामेव सेसं जहा वग्गुलीए से जहानामए वणसंडे सिया-किण्हे किण्होभासे जाव महामेहनिकुरंबभूए पासादीए दरिसणिन्ने अभिरुवे पडिरूवे एवामेव अणगारे वि भाविअप्या वणसंडकिच्चगएणं अप्पाणेणं उड्ढे वेहासं उप्पएञा सेसं तं चेव से जहानामए पुक्खरणी सिया-चउकोणा समतीरा अणुपुव्वसजायवप्प गंभीरसीयलजला जाव सहन्नाइयमहरसरणादिया पासादीया दरिसणिज्जा अभिरूवा पडिरूवा एवामेव अणगारे वि भाविअप्पा योक्खरणीकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा हंता उप्पएज्जा अणगारे णं भंते भाविअप्पा केवतियाइं पभू पोक्खरणीकिचगयाइं रूवाई विउवितए सेसं तं चेव जाव विउविस्सति वा से मंते किं मायी विउव्यति अमायी विउव्यति गोयमा माया विउब्बति नो अमायी विउव्वति मायी णं तस्स ठाणस्स अणालोइयं पडिक्कते कालं करेइ नत्यि तस्स आराहणा अमाधी णं तस्स ठाणस्स आलोइय-पडिक्कंते कालं करेइ अस्थि तस्स आराहणा सेवं भंते सेवं भंतेत्ति जाव विहरइ।४९७1-498 तेरसमे सते नवमो उद्देसो सपतो. - द ल मो-उसो :(५९५) कति णं भंते छाउमत्थियसमुग्धाया पत्रत्ता गोयमा छ छाउपस्थिया समुग्धाया पनत्ता तं जहा-चेयणासमुग्धाए एवं छाउमत्यियसमुग्धाया नेयव्या जहा पन्नवणाए जाव आहारगसमुग्धायेत्ति सेवं भंते सेवं भंतेत्ति जाव विहरइ।४९८-499 •तेरसमे सते दसमोउदेसोसपत्तो तेरसमसत्तं समतं. चोद्दतमं - सतं - परमो उहे सो :(५९६) चर उम्माद सरीरे पोग्गल अगणी तहा किमाहारे संसिद्धमंतरे खल अणगारे केवली चेव ७५||-1 (५९७) रायगिहे जार एवं बयासी-अणगारेणं भंते भावियप्पा चरमं देवावासं वीतिकूकंते परमं देवावासमसंपत्ते एत्य णं अंतरा कालं करेजा तस्स णं मंते कहिं गती कहिं उपवाए पनत्ते गोयपाजे से तत्य परिपस्सओ तल्लेसा देवावासा तहिं तस्स गती तहिं तस्स उववाए पनत्ते से य तत्थ गए विराहेजा कम्मलेस्सामेव पडिपडति से य तत्य गए नो विराहेज्जा तामेव लेस्सं उयसंपज्जिताणं विहाइ ।४९९१ --500 For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy