SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं १३, उद्देसो-७ २९१ यंतियमरणे - नेरइयदव्वातियंतियमरणे गोयमा जे गं नेरइया नेरइयदव्वे वट्टमाणा जाई दव्वाई संपयं मरंति ते णं नैरइया ताई दव्बाई अणागए काले नो पुणो वि मरिस्संति से तेणट्टेणं जाव नेरइयदव्यातियंतियमरणे एवं तिरिक्खजोणिय मणुस्स - देवदव्वातियंतियमरणे एवं खेत्तातियंतियमरणे वि एवं जाव भावातियंतियमरणे वि बालमरणेणं भंते कतिविहे पत्रत्ते गोयमा दुवालससविहे पत्ते तं जहा- वलयमरणे [वसट्टमरणे अंतोसल्लमरणे तद्भवमरणे गिरिपडणे तरुपडणे जलप्पवेसे जलणपवेसे विसभक्खणे सत्योवाडणे वेहाणसे । गद्धपट्टे पंडियमरणे णं मंते कतिविहे पत्ते गोयमा दुविहे पत्रत्ते तं जहा - पाओवगमणे य भत्तपञ्चक्खाणे य पाओवगमणे णं भंते कतिविहे पत्ते गोयमा दुविहे पत्रत्ते तं जहा-नीहारिमे य अनीहारिमे य नियमं अपडिकम्मे भत्तपचक्खाणे णं भंते कतिविहे पत्रत्ते [ गोयमा दुविहे पत्रत्ते तं जहा-नीहारिमे य] अनीहारिमे य नियमं पडिकम् सेवं भंते सेवं भंते त्ति । ४९५/-496 तेरसमे सते सत्तषे उद्देसो समतो -: अट्ठ मो- उ द्दे सो : (५९३) कति णं भंते कम्मपगडीओ पत्रत्ताओ गोयमा अट्ठ कम्मपगडीओ पन्नत्ताओ एवं बंध - उद्देसो भाणियव्वो निरवसेसो जहा पण्णवणाए सेवं भंते सेवं भंते ति । ४९६/-497 तेरसमे सते अमो उद्देसो समत्तो। -: न व मोउ द्दे सो : (५९४) रायगिहे जाय एवं बयासी से जहानामए केइ पुरिसे केयाघडियं गहाय गच्छेजा एवामेव अणगारे वि भावियप्पा केयाघडियाकिञ्चहत्थगएणं अप्पाणेणं उडूढं वेहासं उप्पएज्जा हंता उप्पएज्जा अणगारे णं भंते भावियष्या केवतियाइं पभू केयाघडियाकिनहत्थगयाई रुवाई विउब्वित्तए गोयमा से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे [गेण्हेजा चक्कस्स वा नाभी अरगाउत्ता सिया एवामेव अणगारे णं भाविअप्पा वेउव्वियसमुग्धाएणं समोहण्णइ जाव पभू णं गोयमा अणगारेणं भाविअप्पा केवलकप्प जंदुद्दीवं दीवे बहूहिं इत्थिरूवेहिं आइण्णं चितिकिण्णं उवत्थ संथ फुडं अवगाढावगाढं करेत्तए एस णं गोयमा अणगारस्स भाविअप्पणी अयमेयारूये विस विसयमेत्ते बुइए | नो चेवणं संपत्तीए विउव्विसु वि विउव्वति वा विउव्विस्सति वा से जहानामए केइ पुरिसे हिरण्णपेलं गहाय गच्छेजा एवामेव अणगारे वि भावियप्पा हिरणपणपेलहत्यकिञ्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएजा सेसं तं चैव एवं सुवण्णपेलं एवं रयणपेलं वइरपेलं वत्यपेलं आभरणपेलं एवं वियलकडं सुंबकडं चम्मकडं कंबलकडं एवं अयमारं तंबमारं तउयभारं सीसगभारं हिरण्णभारं सुवण्णभारं वइरमारं से जहानामए वग्गुलो सिया दो वि पाए उल्लबिया-उल्लबिया उड्ढपादा अहोसिरा चिडेजा एवामेव अणगारे वि भाविअप्पा वग्गुलीकिञ्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएजा एवं जण्णोवइयवत्तव्यया भाणियव्वा जाव विउव्विस्सति वा से जहानामए जलीया सिया उदगंसि कार्य उव्विहिया- उब्बिहिया गच्छेजा एवामेव अणगारे से जहा वग्गुलीए से जहानामाए बीयंबीयगसउणे सिया दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेज्जा एवामेव अणगारे सेसं तं चैव से जहानामए पक्खिचिरालए सिया रूक्खाओ रूक्ख डेवेमाणे- डेवेमाणे गच्छेज्जा एवामेव अणगारे सेसं तं चैव से जहानामए जीवंजीवगसउणे सिया दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेजा एवामेव अणगारे सेसं तं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy