SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ भगवई - 11/1५/५८६ कल्लाणाणं] कल्लाणफलवित्तिविसेसं पचणुब्भवमाणा विहरति अण्णत्य पुण वसहिं उति एयामेव गोयमा चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचे आवासे केवलं किड्डा-रतिपत्तियं अण्णत्य पुण वप्तहिं उवेति से तेणद्वेणं (गोयमा एवं वुच्चइ-चमरचंचे आवासे चमरचंचे] आवासे सेवं मंते सेवं भंतेत्ति जाव विहरइ।४८९।-490 (५८७) तएणं समणे भगवं महावीरे अण्णया कयाइ रायगिहाओ नगराओ गुण सिलाओ [चेइयाओ पडिनिक्खमइ पडिनिक्खमित्ता यहिया जणवयविहारं] विहरइ तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्या-वण्णओ पुण्णभेद्दे चेइएवण्णओ तए णं समणे भगवं महावीरे अण्णद्दा कदाइ पुराणुपुब् िचरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नगरी जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ उवागच्छित्ता {अहापडिरूवं ओग्गहं ओगिण्हइ ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे] विहरइ तेणं कालेणं तेणं समएणं सिंधूसोचीरेस जणवएसु बीतीमए नामं नगरे होत्था-वण्णओ तस्सणं वीतीभयस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीमाए एत्य णं मियवणे नामं उजाणे होत्था-सव्वोउय पुष्फ-फलसमिद्धे-वण्णओ तस्य णं वीतीभए नगरे उद्दायणे नामं राया होत्या-महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे-यण्णओ तस्स णं उद्दायणस्स रण्णो पउमावती नामं देवी होत्या-सुकुमालपाणिपाया-वण्णओ तस्स णं उद्दायणस्स रण्णणो पभावती नामं देवी होत्या-वण्णओ जाव विहरइ तस्स णं उद्दायणस्स रण्णो पुत्ते पभावतीए देवीए अत्तए अभीयी नामं कुमारे होत्या-सुकुमाल पाणिपाए अहीण-पडिपुष्णपंचिंदिय-सरीरे लक्खण-वंजण-गुणोक्वेए माणुम्माणं-पमाण-पडिपुण्ण-सुजायसव्वंग-सुंदरंगे ससिसोमाकारे कंते पियदंसणे सुरूवे पडिरूवे से णं अभीयी कुमारे जुवराया वि होत्था उद्दायणस्स रण्णो रज्जं च रटुं च बलं च वाहणं च कोसं च कोट्ठारं च पुरं च अंतेउरं च सयमेव पघुवेक्खमाणे पच्चुवेक्खमाणे विहरइ तस्स णं उद्दायणस्स रण्णो नियए भाइणेजे केसी नामं कुमारे होत्था-सुकुमालपाणिपाए जाव सुरूवे से णं उद्दायणे राया सिंधूसोवीरप्पामोखाणं सोलसण्हं जणवयाणं वीतीमयप्पामोक्खाणं तिण्हं तेसठ्ठीणं नगरागरसयाणं महसेणप्पामोक्खाणं दसहं राईणं यद्धपउडाणं विदिन्नछत्त-चामर-बालवीयणाणं अण्णेसि च बहूणं राईसर-तलवर- माडंबिय कोडुंबिय-इम-सेट्टि सेणावइ-सत्यवाहपभिईणं आहेवच्चं पोरेवचं [सामित्तं मट्टितं आणा-ईसर-सेणावी कारेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भायेमाणे विहरइ तए णं से उद्दायणे राया अण्णया कयाइ जेणेव पोसहसाला तेणेव उवागच्छइ जहा संखे जाव पोसहिए बंभचारी ओमुक्कमणिसुवण्णे ववगयमाला-वण्णगविलेवणे निक्खित्तसत्य-मुसले एगे अबिइए दमसंथारोवगए पक्खियं पोसह पडिजागरमाणे विहरइ तए णं तस्स उद्दायणस्स रण्णो पुब्बात्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयासवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुष्पज्जित्या-धवा णं ते गामागर-नगर-खेड-कब्बड-मडंब-दोणमुहपट्टणासम-संवाहसण्णिवेसा जत्य णं समणे भगवं महावीरे विहाइ धन्ना णं ते राईसर-तलवरमाडंबिय-कोडुंबिय-इब्म-सेट्ठि-सेणावइ-सत्यवाहप्पभितयो जे णं समणं भगवं महावीरं वंदंति नमसंति जाव पञ्जुवासंति जइ णं समणे भगवं महावीरे पुव्याणुपुल्लिं चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं विहरमाणे इहमागच्छेज्जा इह समोसरेज्जा इहेव वीतीमयस्स नगरस्स बहिया For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy