SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खतं- १३, उद्देसो-६ २८७ मियवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिव्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरेज़ा तो णं अहं समणं भगवं महावीरं वंदेजा नमसेजा जाय पजुवासेज्जा तणं समणे भगवं महावीरे उद्दायणस्स रण्णो अयमेयारूवं अज्झत्थियं चिंतियं पत्वियं मोयं संकष्पं समुप्पन्नं वियाणित्ता चंपाओ नगरीओ पुण्णमद्दाओ चेइयाओ पडिनिक्खमइ पडिनिक्खमिता पुव्याणुपुविं चरमाणे गामाणुगामं दूइजमाणे सुहंसुहेणं विहरमाणे जेणेव सिंधूसोवीरे जणवए जेणेव वीतीभये नगरे जेणेव मियवणे उज्जाणे तेणेव उवागच्छ उवागच्छिता जाव संजणं तवसा अप्पाणं भावेमाणे विहरइ तए णं बीतीभये नगरे सिंघाड़ग-तिग- चउक्कचच्चर- चउम्मुह- महापह-पहेसु जाव परिसा पजुवासइ ए गं से उद्दायणे राया इमीसे कहाए लद्धट्टे समाणे पुट्ठे कोडुंबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया बीयीभयं नगरं सब्मितर बाहिरियं जहा कूणिओ ओववाइए जाब पजुवासइ पउमावती पाभोक्खाओ देवीओ तहेव जाब प्रजुवासंति धम्पकहा तए णं से उद्दायणे राया समणस्स भगवओ महावीरस्स अंतिय धम्मं सोचा निसम्मं हट्ठतु उट्ठाए उट्ठेइ उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं ववासी- एवमेयं भंते तहमेयं भंते [ अवितहमेयं भंते असंदिद्धमेवं भंते इच्छिमेवं भंते पडिच्छियमेयं भंते इच्छिय-पडिच्छिय मेयं भंते ] से जहेयं तुम्भे वदह ति कट्टु जं नवरं देवाणुप्पिया अभीयिकुमारं रज्जे ठावेमि तए णं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि अहासु देवाणुप्पियामा पडिबंधं तए णं से उद्दायणे राया समणेणं भगवया महावीरेणं एवं बुत्ते समाणे तु समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमसित्ता तमेव अभिसेक्कं हथि दुहइ दुहित्ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उज्जाणाओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव वीतीभये नगरे तेणेव पहारेत्थ गमणाए तए णं तस्स उद्दायणस्स रण्णो अयमेयारूवं अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्यञ्जित्था एवं खलु अभीयीकुमारे ममं एगे पुत्ते इट्टे कंते पिए मगुण्णे मणामे जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणब्यूए जीवऊसविए हिययनंदिजगणे उवरपुष्पं पिव दुल्लभे सवणयाए। किमंग पुण पासणयाए तं जदि णं अहं अभीयीकुमारं रजे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं भुडे भवित्ता {अगाराओ अणगारियं] पव्वयामि तो णं अभीयीकुमारे रज्जे य रहे य [बले य वाहणे य कोसे य कोट्टागारे य पुरे य अंतेउरे य] जणवए य माणुस्सएस् य कामभोगेसु मुछिए गिद्धे गढिए अज्झोववत्रे अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अनुपरियट्टिस्सइ तं नो खलु मे सेवं अमीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता [ अगाराओ अणगारिय] पव्वइत्तए सेयं खलु मे नियगं भाइणेचं केसि कुमारं रज्जे ठावेत्ता समणस्स भगवओ [महावीरस्स अंतियं पुंडे भवित्ता अगाराओ अणगारियं] पव्वइत्तए एवं संपेहेइ संपेहेत्ता जेणेव वीयीमये नगरे तेणेव उवागच्छइ उबागच्छिता वीयीभयं नगरं मज्झंपज्झेणं जेणेव सए गेहे जेणेव बाहिरिया उचट्ठाणसाला तेणेव उवागच्छइ उवागच्छिता आभिसेक्कं हत्थि ठवेइ ठवेत्ता आभिसेकुकाओ हत्थीओ पचोरूम पचोरूभित्ता जेणेव सीहासणे तेणेव उवागच्छइ उवागच्छिता सीहाणवरंसि पुरत्याभिमुहे निसीयति निसीइत्ता कोडुबियपुरिसे सहावे सहावेत्ता एवं बयासी For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy