SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सतं - ११, उसी - ९ २३१ - समुप्पन्ने से णं तेणं विख्यंगनाणेणं समुप्पत्रेणं पासति अस्सि लोए सत्त दीवे सत्त समुद्दे तेणं परं नं जाणइ न पासइ तए णं तस्स सिवस्स रायरिसिंस्स अयमेयारूवे अज्झत्थिए [चिंतिए पत्थिए मणोगए संकप्पे] समुपखित्था अस्थि णं ममं अतिसेसे नाणदंसणे समुष्पत्रे एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा तेण परं वोच्छित्रा दीवा य समुद्दा य एवं संपेहेइ संपेहेत्ता आयावणभूमीओ पचोरूहइ पच्चोरूहित्ता बागलवत्यनियत्थे जेणेव सए उडए तेणेव उवागच्छइ उवागच्छित्ता सुबहु लोही- लोहक डाह - कडच्छु [तंबियं तावस] मंडगं किढिण-संकाइयगं च गेण्हर गेण्हिता जेणेव हस्थिणापुरे नगरे जेणेव तावसावसहे तेणेव उवागच्छइ उवागच्छित्ता भंडनिक्खेवं करेइ करेत्ता हत्थिणापुरे नयरे सिंघाडग-तिग- चउक्क-चचर- चउम्मुह - महापह] - पहेसु बहुजणस्स एवमाइक्खइ जाव एवं परूवेइ-अत्थि णं देवाणुप्पिया ममं अतिसेसे नाणदंसणे समुप्पने एवं खलु अस्सि लोए [ सत्त दीवा सत्तसमुद्दा तेण पर वोच्छिन्ना] दीवा य समुद्दा य तणं तस्स सिवस्स रायरिसिस्स अंतियं एयमहं सोचा निसम्यं हत्थिणापुरे नगरे सिंघाडगतिग- [ चरक्क - चच्चर- चउम्मुह- महापह] - पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव पर्ूवेइएवं खलु देवाणुपिया सिवे रायरिसी एवमाइक्खइ जाव परूवेइ-अस्थि गां देवाणुपिया ममं अतिसेसे नाणदंसणे [समुप्पन्ने एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा] तेण परं वोच्छिन्ना दीवा य समुद्दा य से कहमेयं मन्त्रे एवं, तेणं कालेणं तेणं समएणं सामी समोसढे परिसा [निष्या धम्मो कहिओ परिसा ] पडिगया तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई नामं अणगारे जहा बितियसए नियंठुद्देसए जाव घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसद्द निसामेइ बहुजणो अष्णमण्णस्स एवमाइक्खइ जाय एवं परूवेइ एवं खलुं देवाणुप्रिया सिवे रायरिसि एवमाइक्खड़ जाव एवं परुवेइ अस्थि णं देवाणुप्पिया ते चेव जाव वोच्छिन्ना दीवा य समुद्दा य से कहमेयं मन्ने एवं, तए णं भगवं गोयमे बहुजणस्स अंतियं एयमद्वं सोचा निसम्म जायसड्ढे तेणं परं वोच्छिन्ना दीवा य समुद्दा य से कहमेयं भंते एवं गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी जपणं गोयमा [ एवं खलु एयस्स सिवस्स रायरिसिस्स छछड़ेणं दिसाचकूक - वालेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगइभट्याए पगइउवसंतयाए पगइपयणुकोहमाणमायालोभयाए मिउमद्दव - संपत्रयाए अल्लीणयाए विणीययाए अण्णया कयाइ तयावरणिजाणं कम्माणं खओवसमेणं ईहापूरमग्गणगवेसणं करेमाणस्स विभंगे नामं नाणे समुष्यत्रे] तं चैव सव्वे भाणियव्वं जाव भंडनिक्खेव करेइ करेत्ता हत्यिणा पुरे नगरे सिंधाउग - [तिग- चउकूक चार-चउम्मुह- महापहपहेसु बहुजणस्स एवमाइक्खड़ जाब एवं परूवेइ- अत्थि णं देवाणुप्पिया ममं अतिसेसे नाणंदसणे समुप्पन्ने एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा तेणं परं ! वोच्छिन्ना दीवा य समुद्दा य तए णं तस्स सिवस्स रायरिसिस्स अंतिए एयमहं सोचा निसम्म [हत्थिणापुरे नगरे सिंधाडग-तिग- चउक्क चच्चर - चउम्मुह - महापह-पहेसु बहुजणी अण्णमण्णस्स एवमाइक्खइ जाव परूवे - एवं खलु देवाणुप्पिया सिवे रायरिसी एवमाइक्खड़ जाय परूवेइ- अत्थि णं देवाणुप्पिया ममं अतिसेसे नाणदंसणे समुप्पन्ने एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा] तेण परं वोच्छिन्ना दीवा य समुद्दा य तण्णं मिच्छा अहं पुण गोयमा एवमाइक्खामि जाव परूवेमि एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा संठाणओ एगदिहिविहाइणा वित्थारओ अणेगविहि For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy