SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भगवई • 991-1९/५०८ विहाणा एवं जहा जीवाभिगमे जाव सयंभूरमणपजवसाणा अस्सि तिरियलोए असंखेज्जा दीवसमुद्दा पत्रत्ता सपणाउसो, अत्यि गं मंते जंबुद्दीवे दीवे दव्याई-सवण्णाई पि अदण्णाई पि सगंधाई पि अगंधाई पि सरसाई पि अरसाई पि सफासाई पि अफासाई पि अण्णमण्णं बधाई अण्णमण्णपुट्ठाई अण्णमण्णबद्धपुटाई अण्ममण्ण घडताए चिट्ठति हंता अत्यि, अस्थि णं भंते लवणसमुद्दे दव्वाई-सवण्णाई पि अवपणाई पि सगंधाई पि अगंधाई पि सरसाइं पि अरसाइं पि सफासाई पि अफासाई पि अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाई अण्ममण्णबद्धपुष्टाई अण्णमण्ण घडत्ताए चिट्ठति हंता अत्यि अत्यिणं पते घायइसंडे दीवे दव्याई सवण्णाई पि [अवण्णाई पि सगंधाई पि अगंधाइंपि सरसाइं पि अरसाई पि सफासाई पि अफासाई पि अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाई अण्ममण्णबद्धपुट्ठाई अण्णमण्णघडताए चिट्ठति हंता अत्यि एवं जाव,-अत्यिणं मंते सयंमूरमणसमुद्दे दब्वाई-जाव विट्ठति हंता अस्थि, तए णं सा महतिमहालिया महापरिसा समणस्स भगवओ महावीरस्स अंतिए एयमहूँ सोच्चा निसम्म हतुहा समणं भगवं महावीरं वंदइ नमसइ वंदित्ता : नमंसित्ता जामेव दिसं पाउब्धूया तामेव दिसं पडिगया तए णं हथिणापुरे नगरे सिंघाडग-तिग चउक्क-वच्चर-वउप्मुह-महापह-पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव परूवेइ जण्णं देवाणप्पिया सिवे रायरिसी एवमाइक्खइ जाव परवेइ-अस्थि णं देवाणुप्पिया ममं अतिसेसे नाण दिसणे समुप्पन्ने एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा तेण परं वोच्छित्रा दीवा यो समुद्दा यतं नो इणढे सपट्टे समणे भगवं महावीरे एवमाइक्खइ जाव परूवेइ-एवं खलु एयरस सिवस्स रापरिसिस्स छटुंछटेणं तं चेव जाव मंडनिक्खेवं करेइ करेत्ता हत्यिणापुरे नगरे सिंघाडग (तिगचउकक-चच्चर-चउम्मुहं महापह-पहेसु बहुजणस्स एवमाइक्खइ जाव एवं पत्रवेइ-अस्थि णं देवाणुप्पिया ममं अतिसेसे नाणदंसणे समुप्पन्ने एवं खलु अस्सि लोए सत्त दीवा सत्त समुद्दा तेणं परं वोच्छिन्ना दीवा या समुद्दा यतएणं तस्स सिक्स्स रायरिसिस्स अंतियं एयम8 सोडा निसम्म जाव तेण परं वोच्छित्रा दीवा य समुदाय तण्णं मिच्छा समणे भगवं महावीरे एवमाइक्खइ-एवं खलु जंबुद्दीवादीया दीवा लवणादीया समुद्दा तं येव जाव असंखेना दीवसमुद्दा पन्नता समणाउसो तए णं से सिवे रायरिसी बहुजणस्स अंतियं एयमटुं सोचा निसम्म संकिए कंखिए वितिगिछए भेदसमावने कलुससमावन्ने जाए यावि होत्या तए णं तस्स सिवस्स रायरिसिस्स संकियस्स कंखियस्त (वितिगिच्छियस्स भेदसमावरस्स] कलुससमावनस्स से विभंगे नाणं खिप्पामेव परिवडिए तए णं तस्स सिवास रायरिसिस्स अयमेयासवे अज्झथिए [चिंतिए पथिए मणोगए संकपे] समुप्पञ्जित्था-एवं खलु सपणे भगवं महावीरे तित्थगरे आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव सहसंबवणे उजाणे अहापडिरूवं [ओग्गहं ओगिहित्ता संजमेण तवसा अप्पाणं भावमाणे] विहरइ तं महप्फलं खलु तहास्याणं अरहंताणं भगवंताणं नामगोयस्स [वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसण-पडिपुच्छ-पञ्जुवासणयाए एगस्स वि आरियस्सम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अहस्सा गहणयाए तं गच्छामि णं समणं भगवं महावीरं वदामि जाव पञ्जुवासामि एवं णे इहमवे य परभवे यहियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ ति कटु एवं संपेहेइ संपेहेता जेणेव तावसावसहे तेणेव उवागच्छइ उवागच्छित्ता तावसावसहं अणुप्पविसइ अणुप्पविसित्ता सुबहुं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy