SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवयं सतं - उद्देसो-३३ २११ पालेहिं समणधप्पं जियविग्धो वि य वसाहि तं देव सिद्धिमझे निहणाहि य रागदोसपल्ले तवेणं धितिधणियबद्धकच्छे मद्दाहि य अढे कम्मसत्तू नाणेणं उत्तमेणं सुक्केणं अप्पमत्तो हराहि आराहणपडागं च धीर तेलोकरंगमज्झ पावय वितिमिरमणुत्तर केवलं च नाणं गच्छ य मोखं परं पदं जिणवरोवदिट्टेणं सिद्धिमागेणं अकुडिलेणं हंता परीसहच अभिमविय गामकंटकोवसग्मा णं धमे ते अविग्धपत्यु ति कट्ट अभिनंदंतिय अभिथुणंति य तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पेच्छिन्नमाणे-पेच्छिजमाणे हिययमालासहस्सेहिं अभिणंदिज्जमाणे-अभिणंदिजमाणे मणोरहमालासहस्सेहिं विछिप्पभाणे-विच्छिप्पमाणे वयणमालासहस्सेहिं अभिथुच्यमाणे अभिथुब्बमाणे कतिसोहग्गगुणेहिं पस्थिजमाणे-पस्थिज्जमाणे बहूणं नरनारि सहस्साणं दाहिणहत्येणं अंजलिमालासहस्साई पडिच्छमाणे-पडिच्छमाणे मंजुमंजुणा घोसेणं आपडिपुच्छमाणे-आपडिपुच्छमाणे भवणपंतिसहस्साई समइच्छमाणे-समइच्छमाणे खत्तियकुंडग्गामे नयरे मझंपझेणं] निगच्छइ निग्गच्छित्ता जेणेव माहण- कुंडग्गामे नयरे जेणेव बहुसालए वेइए तेणेव उवागच्छइ उदागछित्ता छत्तादीए तिस्थगरातिसए पासइ पासिता पुरिससहस्सवाहिणि सीयं ठवेइ पुरिससहस्सवाहिणीओ सीयाओ पच्चोरूहइ तए णं तं जमालि खत्तियकुमारं अम्मापियरो पुरओ काउं जेणेव सपणे भगवं महावीरे तेणेव उवागच्छंति उवामच्छिता समणं भगवं महावीरं तिम्खुत्तो जाव नमंसित्ता एवं वयासी-एवं खलु भंते जमाली खत्तियकुमारे अम्हं एगे पुत्ते इढे कंते जाव किमंग पुण पासणयाए से जहानामए उप्पले इ वा पउमे इ वा जाच सहस्सपत्ते इ वा पंके जाए जले संबुडे नोबलिप्पति पंकरएणं नोवलिप्पति जलरएणं एवामेव जमाली वि खतियकुमारे कामेहिं जाए भोगेहिं संवुड्ढे नोबलिप्पति कामरएणं नोवलिप्पति भोगाएणं नोबलिपति मित-नाइ नियग-सयण-संबंधि-परिजणेणं एस णं देवाणुप्पिया संसारभयुब्बिग्गे भीए जम्मण-मरणेणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइतए तं एयं णं देवाणुप्पियाणं अम्हे सीसभिक्खं दलयामो पडिच्छंतु णं देवाणुप्पिया सीसभिक्खं तए णं समणे भगवं महावीरे जमालि खत्तियकुमारं एवं वयासी अहासुहं देवाणुप्पिया मा पडिबंधं तएणं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुते समाणे हद्भुतुढे सपणं भगवं महावीरं तिक्खुत्तो [आयाहिण-पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता उतरपुरस्थिमं दिसिभागं अवक्कमइ अवक्कमित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ तए णं सा जमालिस्स खत्तियकुमारस्स मावा हंसलक्खणेणं पडसाइएणं आभरणमल्लालंकारं पडिच्छा पडिच्छित्ता हार-यारि [धार-सिंधुवार-छिन्नमुत्तालिप्पगासाई अंसूणि] विणिम्मुयमाणी-विणिम्मुयमाणी जमालि खत्तियकुमार एवं क्यासी-जइयव्वं जाया घडियव्वं जाया परक्कमियव्यं जाया अस्सिं च णं अट्टे नो पमाएतव्वं ति कटु जमालिस्स खत्तियकुमारस्स अम्मापियरो सपणं भगवं महावीरं बंदंति नमसंति वंदित्ता नमंसित्ता जामेव दिसंपाउम्भूया तामेव दिसं पडिगया तए णं से जमाली खत्तियकुमारे सयमेव पंचमुट्टियं लोयं करेइ करेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ [उवागछित्ता समणं भगवं महावीरं तिक्खतो आयाहिण-पयाहिणं करेइ करेत्ता वंदड़ नमंसइ वंदित्ता नमंसित्ता एवं वयासी-आलिते णं भंते लोए पलितेणं मंते लोए आलित्त-पलिते णं भंते लोए जराए मरणेण य, से जहानामए केइ गाहावई अगारंसि झियायमाणंसि जे से तत्य भंडे For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy