SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७ सत्तमं सतं - उद्देसो-१ पाण-खाइम-साइमं अनुग्गए सूरिए पडिग्गाहेता उग्गए सुरिए आहारमाहारेइ एस जं गोया खेत्तातिक्कंते पाणपोयणे जे णं निग्गंधे वा निग्गंधी या फासु-एसणिज्नं असणं-पाण-खाइमसाइमं] पढमाए पोरिसीए पडिग्गाहेत्ता पच्छिम पोरिसि उवाइणावेता आहारमाहारेइ एस णं गोयमा कालातिक्कते पाण-भोयणे जे णं निगंथे वा निग्गंथी वा फासु-एसणिलं असण-पाणखाइम-साइमं पडिग्गाहेत्ता परं अद्धजोयणमेराए बीइककमावता आहारमाहारेइ एस णं गोयमा पग्गातिक्कंते पाण-भोयणे जे णं निगंथे या निग्गंधी वा फासु-एसणिलं असण-पाण-खाइमसाइमं पडिग्गाहेत्ता परं बत्तीसाए कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारमाहारेइ एस णं गोयमा पपाणातिककंते पाण-भोयणे अट्ट कुककुडिअंडगपमाणमेते कवले आहारमाहारेमाणे अप्पाहारे दुवालस कुक्कुडिअंडगपमाणमेत्ते कवले आहारमाहारेमाणे अवड्ढोमोयरिए सोलस कुक्कुडि- अंडगपमाणमेते कवले आहारमाहारेमाणे दुभागप्पत्ते चउब्बीसं कुक्कुडिअंडगपमाण मेते कवले आहारमाहारेमाणे ओमोदरिए बत्तीस कुककडिअंडगपमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्ते एतो एक्केण विधासेणं ऊणगं आहारमाहारेमाणे समणे निगये नो पकामरतमोईति वत्तव्यसिया एसणं होयमा खेत्तातिककंतस्स कालातिक्कतस्स मागातिककंतस्स पमाजातिकूकंतस्स पाण-भोयणस्स अट्टे पत्रत्ते।२६८1-268 (३३८) अह भंते सत्यातीतस्स सत्यपरिणामियस्स एसियस्स वेसियस सामुदाणियस पाण-भोयणस्स के अट्ठ पत्रते गोयमा जे णं निग्गंथे वा निग्गंधी वा निक्खित्तसत्यमुसले बवगयमाला वण्णग विलेवणे ववगय चुय वइय चत्तदेहं जीवविप्पजढं अकयं अकारियं असंकप्पियं अणाहूयं अकीयकडं अणुद्दिदं नवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायणेसणासुपरिसुद्धं वीतिगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयं अविलंवियं अपरिसाडिं अक्खोवंजण-वणाणुलेवणभूयं संजमजायापायावत्तियं संजममारवहणट्ठाए बिलमिव पन्नगभूएणं अप्पाणेणं आहारमाहारे एस णं गोयमा सस्थातीतस्स सत्थपरिणामियस्स [एसियस्स वेसियस्स सामुदाणियस्स) पाण-भोयणस्स अट्ठ पत्रते सेवं भंते सेवं मंते त्तिा२६९1.269 •रुतमे सते पटमो उद्देसो समत्तो. - बी ओ-उदे सो:(३३९) से नूणं सव्यपाणेहिं सव्यभूएहिं सब्बजीवेहिं सव्यसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति दुपच्चक्खायं भवति गोयमा सन्चपाणेहिं जाव सव्यसत्तेहिं पञ्चक्खायमिति यदमाणस्स सिय सुपञ्चक्खायं भवति सिय दुपटक्खायं भवति से केणद्वेणं भंते एवं बुच्चइ-सव्वपाणेहिं जाय सव्यसतेहिं पचक्खायमिति बदमाणस सिय सुपच्चक्खायं भवति सिय दुपञ्चक्खायं भवति गोयमा जस्स णं सव्वपाणेहं जाव सव्यसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो एवं अभिसपत्रागयं भवति इमे जीया इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्यपाणेहिं जाव सब्बसत्तेहिं पञ्चक्खायमिति वदमाणस्स नो सुपच्चक्खायं भवति टुपञ्चक्खायं भवति एवं खलु से दुपाक्खाइंसब्बपाणेहिं जाव सब्बसतेहिं पच्चक्खायमिति वदमाणे नो सच्चं भासं भासद मोसंभासं भासइ एवं खलु से मुसाबाई सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजय-विरयपडिहय-पञ्चक्खायपावकम्मे सकिरिए असंखुडे एगंतदंडे एगंतवाले यावि भवति जस्स णं सबपाणेहिं जाब सव्वसतेहिं पच्चक्खायमिति वदमाणस्स सुपचक्खायं भवति नो दुपच्चक्खायं For Private And Personal Use Only
SR No.009731
Book TitleAgam 05 Vivahapannatti Angsutt 05 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy