SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्तमवाओ - पद.-२२८ (२२८) से किं तं दिविवाए दिद्विवाए णं सव्वभावपरूवणया आयविनति से समासओ पंचविहे पत्रत्ते तं जहा-परिकामं सुताई पुव्यगयं अनुओगे चूलिया से किं तं परिकम्मे परिकम्मे सत्तविहे पत्रत्ते तं जहा-सिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे पुट्ठसेणियापरिकम्मे ओगाहणसेणियापरिकम्मे उवसंपज्जणसेणियापरिकम्मे विप्पजहणसेणियापरिकम्मे चुयाघुयसेणियापरिकम्मे से किं तं सिद्धसेणियापरिकम्मे सिद्धसेणियापरिकम्मे चोद्दसविहे पत्रत्ते तं जहा- माउयापयाणि एगद्विवपयाणि अट्ठपयाणि पाढो आगासपवाणि केउपूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूवपडिगहो संसारपडिगहो नंदावत्तं सिद्धावत्तं सेतं सिद्धसेणियापरिकामे से किं तं मणुस्ससेणियापरिकम्मे मणुस्ससेणियापरिकम्मे चोद्दस्सविहे पत्रत्ते तं जहा- माउयापयाणि एगद्वियपयाणि अठ्ठपयाणि पाटो आगासपयाणि केउभूयं रासिवद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसारपडिग्गहो नंदावत्तं पणुस्सावत्तं सेतं मणुस्ससेणिया परिकम्मे से किं तं पुट्ठसेणियापरिकम्मे पुट्ठसेणियापरिकम्मे एक्कारसविहे पन्नत्ते तं जहा-पाढो आगासपवाणि केऽभूवं रासिवद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसारपडिगहो नंदावत्तं पुट्ठावतं सेत्तं पुट्ठसेणियापरिकम्मे से किं तं ओगाहणसेणिवापरिकम्मे ओगाहणसेणियापरिकम्मे एक्कारसविहे पत्रत्ते तं जहा-पाढो आगासपवाणि केउभूयं रासियद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिगहो संसारपडिगहो नंदावत्तं ओगाहणावत्तं सेत्तं ओगाहणसेणियापरिकम्मे से किं तं उवसंपजणसेयापरिकम्मे उवसंपनणसेणियापरिकम्मे एक्कारसविहे पत्रत्ते तं जहा-पाढो आगासपयाणि केउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसारपडिग्गहो नंदावत्तं उवसंपजणावत्तं सेत्तं उवरांपज्जणसेमियापरिकमे से किं तं विप्पजहणसेणियापरिकम्मे विप्पजहणसेणियापरिकम्मे एक्कारसविहे पत्रत्ते तं जहा- पाठो आगासपयाणि केउभूवं रासिब, एगगुणं दुगुणं तिगुणं केभूय पडिग्गहो संसारपडिग्गही नंदावत्तं विष्पजहणावत्तं सेत्तं विष्पजहणसेणियापरिकम्मे से किं तं चूयाचुयसेणियापरिकम्मे चुयायसेणियापरिकम्मे एककारसविहे पत्रत्ते तं जहा-पाढो आगासपयाणि केउभूयं रासिदद्धं एगगुणं दुगुणं तिगुणं केउभूयपडिग्गहो संसारपडिगहो नंदावत्तं चुवाचुयावत्तं सेत्तं चुयाचुयसेणियापरिकम्मे इच्चेयाई सत्त परिकमाई छ ससपइवाणि सत्त आजीवियाणि छ चउक्कणइयाणि सत्त तेरासियाणि एवामेव सपुव्वावरेणं सत्त परिकम्मई तेसीति भवंतिति मक्खायाई सेत्तं परिकम्मे से किं तं सुत्ताई सुत्ताई अट्ठासीतिभयंतीति मक्खायाइं तं जहा-उजुगं परिणयापरिणयं वहुभंगिय विजयचरियं अनंतरं पापरं सामाणं संजूहं भिण्णं आहचायं सोवस्थियं घंट नंदाचत्तं बहुलं पुट्ठापुढे वियावत्तं एवंभूवं दुआवत्तं वत्तमाणुप्पयं समभिरूढं सब्दओभई पण्णासं दुपडिगई इचेयाइं यावीसं सुताई छिण्णछेयनइयाणि ससमयसुत्तपरियाडीए इचेयाइं वावीस सुत्ताई अछिण्णछेयणइयाणि आजीवियत्तपरियाडीए इन्चेवाई बावीसं सुताइं तिकनयाणि तेरासियसुत्तपरिवाडीए इचेवाई वावीस सुताई चउक्कनइयाणि ससमयसुत्तपरिवाडीए एवामेव सपुवावरेणं अट्ठारीति सुत्ताई भवंतीति पक्खायाणि सेतं सुत्ताई से किं तं पुव्यगए पुव्यगए चउद्दसविहे पन्नते तं जहाउपायपुव्वं अग्गेणीयं वीरियं अस्थिणस्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पचक्खाणं विज्ञाणुप्पयायं अवंझं पामाउं किरियाविसालं लोगबिंदुसारं उप्पायपुब्बस्स For Private And Personal Use Only
SR No.009730
Book TitleAgam 04 Samavao Angsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages82
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy