SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवपो सपबाओ (१३) पासे णं अरहा नव रयणीओ उड्ढे उच्चत्तेणं होत्था अभीजिनक्खत्ते साइोगे नव मुहत्ते चंदेणं सद्धिं जोगं जोएइ अभीजियाइया नव नक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति तं जहा-अभीजि सवणो [घणिहा सबमभिसया पुज्वाभद्दवया उत्तरापोट्टवया रेवई अस्सिणी] भरणी ईमीसे णं रयणप्पभाए पुढवीए बहुसमरपणिजओ भूमिभागाओ नव जोवणसए उड्द अवाहाए उरिले तारारूवे चारं चरई जंबुद्दीवे णं दीवे नवजोयणिया मच्छा पविसिस वा पविसंति वा पविसिस्संति वा विजयस्रा णं दारस्स एगमेगाए बाहाए नव-नव भोमा पन्नत्ता वाणमंतराणं देवाणं सभाओ सुधम्माओ नव जोयणाई उड्ढे उच्चतेणं पन्नत्ताओ दंसणावरणिजस्स णं कम्मरस नव उत्तरपगडीओ पन्नत्ताओ तं जहा निद्दा पयला निहानिद्दा पपलापयला थीणगिद्धी बक्खुदंसणाबरणे अचखुदंसणावरणे ओहिदसणावरणे केवलदसणावरणे इनासे णं रपणप्पभाए पुढवीए अत्धेगइयाणं नेरइवाणं नव पलिओचमाई ठिई पत्रत्ता चउयाए पुढवीए अत्यंगइयाणं नेरइवाणं नव सागरोवमाई ठिई पन्नता असुरकुमाराणं देवाणं अत्थेगइवाणं नव पलिओबमाई ठिई पन्नत्ता सोहम्पीराणेसु कप्पेसु अत्थेगइयाणं देवाणं नव पलिओवमाइं टिई पत्रता वंभलोए कप्पे अस्थेगइयाणं देवाणं नव सागरोवमाई टिई पत्रत्ता जे देवा पम्हं गुपम्हं पाहावत्तं पम्हप्पहं पम्हकंतं पम्हवण्णं पम्हलेसं [पहज्झवं पम्हसिगं पम्हसिटुं पम्हकूड़| पम्हत्तरवडेसंगं सुजं सुसुजं सुजावतं सुजपभं सुजकतं सुजवणं सुजलेसं सुजज्झयं सुनसिंग सनसिटु सुनकडं सुजतरदडेंसगं रूडलं रुइल्लावत्तं रूइलप्पभं रूइलकतं स्वइलवण्णं रूइटलेसं रूझलन्झयं रूइल्लसिंग रूइलसिटुं रुइलकूडं इल्लुत्तरवडेसंग विमाणं देवताए उबवण्णा तेति णं देवाण उक्कोसेणं नव सागरोवमाइं ठिई पनत्ता ते णं देवा नवण्हं अदमासाणं आणमति वा पाणप्रति वा ऊससंति वा नीससंति वा तेप्सि णं देवाणं नवहिं वाससह- स्मेहिं आहारटे समुष्पाइ संतेगइया भवसिद्धिया जीवा जे नवहिं भवागहणेहिं सिम्झिरसंति बुग्झिरसंति मुचिरसंति पारेनिव्वाइसंति सव्वदुक्खाणमंतं करिस्सति ।९।-9 .नवमो समयाओ सपत्तो . दसमो-सपवाओ (१४) दसविहे समणधम्मे पन्नते तं जहा-खंती मुत्ती अजवे मद्दचे लाघवे सच्चे संजमे तवे चियाए वंभरवासे दस चित्तसमाहिट्ठाणा पत्रता तं जहा-धम्मचिंता वा से असमुप्पण्णपुन्या समुष्पजिजा सव्वं धर्म जाणित्तए, सुमिणदसणे वा से असमुप्पण्णपुव्बे समुष्पञ्जिज्जा अहातचं सुमिणं पासित्तए. सण्णिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिला पुवमवे सुमरित्तए, देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पजिजा दिव्वं देविडिंढ दिव्यं देवजुई दिव्यं देवाणुभावं पासित्तए ओहिनाणे वा से असमुप्पण्णपुब्बे समुप्पजिजा ओहिणा लोग जाणित्तए, ओहिंदंसणे या से असमुष्पण्णपुचे समुप्पजिजा ओहिणा लोगं पासित्तए मणपजवनाणे वा से असमुप्पण्णपुवे समुप्पजिन्ना मणोगए भावे जाणितए केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा केवलं लोगं जाणित्तए केवलदसणे वा से असमुप्पण्णपुचे समुप्पन्त्रिजा केवलं लोयं पासित्ताए केवलिमरणं वा मरिजा सम्बदुक्खप्पहीणाए; मंदरे णं पब्बए मूले दसजोयणसहस्साई विक्खंभेणं पत्रत्ते अरहा णं अरिहनेपी दस घणूई उड्दं उच्चत्तेणं होत्था कण्हे णं वासुदेवे दप्त पणूई उड्ढं उच्चत्तेणं होत्था रामे णं वलदेदे दस घणूई उड्ढं उन्नत्तेणं होत्था दस नखत्ता For Private And Personal Use Only
SR No.009730
Book TitleAgam 04 Samavao Angsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages82
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy