SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * सूयगडो २/३/-/६८९ वण्णगा भवंति ति] मक्खायं अहावरं पुरखायं नानाविहाणं उरपरिसप्पथलवरपंचिंदियतिरिक्खजोणियाणं तं जहाअहीणं अयगराणं आसालियाणं महोरगाणं तेसिं च णं अहावीएणं अवगाणं इत्थी पुरिसस्स [य कम्पकंडाए जोणिए एत्थ णं मेहुणवत्तियाए नाम संजोगे समुप्पज्जइ ते दुहओ वि सिणेहं संचिणंति तत्य णं जीवा इत्थित्ताए पुरिसत्ताए नपुसंगताए विउति ते जीवा माउओयं पिउसुकं तदुभय-संस कलु किव्विसं तप्पढमयाए आहारमाहारेति तओ पच्छा जं से माया नानाविहाओ रसवईओ आहारमाहारेति तओ एगदेसेणं ओयमाहारेति अणुपुव्वेणं बुड्ढा पलिपागमणुपवण्णा तओ कायाओ अभिणिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति से अंडे उब्भमाणे इत्थि बेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगवा जणयंति ते जीवा डहरा समाणा वाकायामाहारैति अणुपुवेणं वुड्ढा वणस्सइकायं तस्थावरे य पाणे-ते जीवा आहारेति पुढविसरीरं [आउसरीरं तेजसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुव्याहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्यत्ताए आहारेति ] अवरे वि य णं तेसिं नानाविहाणं उरपरिसप्पथलचरपंचिदियतिरिक्खजोणियाणं अहीणं अवगराणं आसालियाणं नहोरगाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्पोववण्णगा भवंति त्ति मक्खायं अहावरं पुरक्खायं नानाविहाणं भुयपरिसप्पथलचरपंचिदियतिरिक्खजोणियाणं तं जहा-गोहाणं नउलाणं सेहाणं सरडाणं सल्लाणं सरवाणं खाराणं घरकोइलियाणं विस्संमराणं मूसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जाहाणं चाउप्पाइयाणं तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स च । कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए नामं संजोगे समुप्पज्जइ ते दुहओ वि सिणेहं संविणंति तत्थं णं जीवा इस्वित्ताए पुरिसत्ताए नपुसंगत्ताए विउट्टंति ते जीवा माउओयं पिउसुकं तदुभय-संस कसं किब्बिसं तप्पढमयाए आहारमाहारेति तओ पच्छा जं से माया नानाविहाओ रसवईओ आहारमाहारेति तओ एगदेसेणं ओयमाहारेति अणुपुव्येणं बुड्ढा पलिपागमणुपवण्णा तओ कायाओ अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति से अंडे उब्जिमाणे इथि वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति ते जीवा डहरा समाणा वाउकायमाहारेति अणुपिच्चेणं वुड्ढा वणस्सइकायं तस्थावरे य पाणे ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं ] सारूविकडं संतं सव्वप्यणत्ताए आहारेति अबरे वि य णं तेसिं नानाविहाणं भुयपरिसप्पपंचिदियथलचरतिरिक्खजोणियाणं गोहाणं नउलाणं सेहाणं सरडाणं सल्लागं सरवाणं खाराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं पयलाइयाणं विरालि - याणं जाहाणं चाउ पाइयाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंदिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्मोवण्णगा भवंति ] त्ति मक्खायं अहाबरं पुरखायं नानाविहाणं खहचरपंचिदियतिरिक्खजोणियाणं तं जहा जम्मपक्खीणं लोपपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy