SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्षपो-२, अन्नयण-३ ८७ सरीरं [आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्यंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं चिपरिणयं] सारुविकडं संतं सव्यप्पणत्ताए आहारेति अवरे वि य णं तेसिं नानाविहाणं मणुस्सागाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलस्खूणं सरीरा [नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीवा कम्मोववण्णगा| भवंति ति मक्खायं ।५७ -56 (६८९) अहावरं पुरक्खायं-नानाविहाणं जलचराणं पंचिदियतिरिक्खजोणियाणं तं जहा-मच्छाणं कच्छभाणं गाहाणं मगराणं] सुंसपाराणं तेसिं च णं अहाबीएणं अहाबगासेणं इत्थीए पुरिसस्स य कम्प [कडाए जोणिए एस्थ णं मेहुणवत्तियाए नाम संजोगे समुप्पञ्जइ ते दुहओ वि सिणेहं संचिणति तत्थं णं जीवा इस्थित्ताए पुरिसत्ताए नपुंसगत्ताए विउम्रति ते जीवा माउओयं पउसुक्कं तदुभय-संसझे कलुसं किब्बिस तपढमयाए आहारमाहारेति तओ पच्छा जं से माया नानाविहाओ रसवईओ आहारमाहारेति तओ एगदेसेणं ओयमाहारेति अणुपुयेणं वुड्ढा पलिपागमणुपवण्णा तओ कायाओ अभिनिवट्टमाणा अंडं वेगवा जणयंति पोयं वेगया जणयंति से अंडे उभिजमाणे इत्थं वेगया जणयंति पुरिसं वेगया जणयंति नपुंरागं वेगया जणयंति ते जीवा डहरा सपणा आउसिणेहमाहारेंते अणुपुवेणं वुड्ढा वणस्सइकायं तसथावो य पाणे-ते जीवा आहाति पुढविसरीरं आउसरीरं तेउसरीरं बाउसरीरं वणस्सइसरीरं तप्तपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कवंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणत्ताए आहारेति अवरे वि य णं तेति नानाविहाणं जलचरपंचिदियतिरिक्खजोणि- वाणं मच्छाणं कच्छभाणं गाहाणं मगराणं सुसुमाराणं सरीरा नानावण्णा [नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउविया ते जीवा कम्मोववण्णगा भवंति ति] मक्खायं अहावरं पुरखावं-नानाविहाणं चउप्पयथलवरपंचिदियातिरिक्खजोणियाणं तं जहा-एगखुराणं दुखुराणं गंडीपदाणं सणफयाणं तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्प [कडाए जोणिए एत्थ णं] मेहुणवत्तिए नाम संजोगे सपुष्पञ्जइ ते दुहओ वि सिणेहं संचिणंति तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए नपुंसगत्ताए विउइंति ते जीवा पाउ ओयं पिउसुक्कं तदुभच-संसटें कलुसं किब्बिसं तप्पढमयाए आहारपाहारेति तओ पच्छा जं से पाया नानाविहाओ रसईओ आहारमाहारेति तओ एगदेसेणं ओयमाहारेति अणुपुब्बेणं वुड्दा पलिपागमणुपवण्णा तओ कायाओ अभिणिवट्टमाणा] इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति ते जीवा डहरा समाणा माउक्खीरं सपिं आहारेति अणुपुव्येणं वुड्ढा वणरसइकार्य तसथावरे य पाणे-ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वति परिविद्धत्थं तं सरीरं पुव्याहारिवं तयाहारियं विपरिणयं सारूविकई संतं सव्वप्पणवाए आहारेंति अवरे वि व णं तेर्सि नानाविहाणं चउप्पयथलचरपंचिदियातिरिक्खजोणियाणं एगखुराणं दुखुराणं गंडीपदाणं सणफयाणं सरीरा नानावण्णा नानागंधा नानारस्मा नानाफासा नानासंटाणसंठिया नानाविहसरीरपोग्गलविउब्बिया ते जीवा कम्मोच For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy