SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्खंघो-२, अयणं-३ [पुरिसस्स य कम्मकडाए जोणिए एत्य ण मेहुणवत्तियाए नाम संजोगे समुपजइ ते दुहओ वि सिणेहं संचिणंति तत्यं णं जीवा इत्थिताए पुरिसताए नपुसंगत्ताए विउद्देति ते जीवा माउओयं पिउसुळं तदुभय-संसठें कलुस किब्बिसं तप्पढमयाए आहारमाहारेति तओ पच्छा जं से माया नानाविहाओ रसवईओ आहारमाहारेति तओ एगदेसेणं ओयमाहारेति अणुपुब्वेणं वुड्दा पलिपागमणुपवण्णा तओ कायाओ अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति से अंडे अभिजमाणे इत्थि वेगया जणयंति पुरिसं गया जणपति नपुंसगं वेगया जणयंति ] ते जीवा डहरा समाणा माउगायसिणेहमाहाते सरीरं (आउसरीरं तेउसरीरं वारसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्यंति परिविद्धत्तं तं सरीरं पुब्बाहारियं तयाहारियं विपरिणयं सारूविकडं] संतं सबप्पपत्ताए आहारेंति अवरे वि य ण तेसिं नानाविहाणं खहचरपंचिदियतिरिक्खजोणियाणं चम्पपरखीणं [लोमपस्वीणं समुग्गपक्खीणं वित्तपक्खीणं सरीरा नानावण्णा नानगंधा नानारसा नानाफासा णाणसंठाणसंठिया नानाविहसरीरपोग्गलविउब्विय ते जीवा कम्पोदवण्णगा भवंति त्ति] मक्खायं ५८५ -57 (६९०) अहावरं पुरक्खायं-इहेगइया सत्ता नानाविहजोणिया नानाविहसंभवा नानाविहवकमा तोणिया तस्संभया तव्य क मा कम्मोवा कम्मणियाणेषं तत्थव कमा नानाविहाणं तसथावराणं पाणाणं सरीरेसुं सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए चिउइंति ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिणेहमाहारैति ते जीवा आहारेति पुढविसरीरं [आउसरीरं तेउसरीरं घाउसरीरं वणस्सइसरीरं तसराणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्यं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सबप्पणत्ताए आहारेति अवरे वि य णं तेसिं तसघाचरजोणिवाणं अणस्यगाणं सरीरा नानावण्णा [नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउविधा ते जीवा कम्मोक्दण्णागा भवंति ति] मक्खायं अहावरं पुरक्खायं-इहेगइया सत्ता नानाविहजोणिया नानाविहसंमवा णामाविहवकमा तनोणिया तस्संभदा तव्दकमा कम्मोचगा कम्मणियाणेणं तत्थवक्कमा नानाविहाणं मणुस्साणं तिरिक्खजोणियाण य सरीरेसु सचितेर वा अचित्तेसु वा दुरूवसंभवत्ताए विउदृति ते जीवा तेसिं नानाविहाणं मणुस्साणं तिरिक्खजोणियाणं य सिणेहमाहारेति-ते जीवा आहारेति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसपायराणं पाणाण सरीरं अचित्तं कुव्वंति परिविद्धन्धं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संत सव्वष्यणताए आहारेति अवरे वि चणं तेसि मणुस्सतिरिक्खाजोणियाणं दुरुवसंपदाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउविचा ते जीवा कम्मोववण्णा भवंति ति मक्खायं अहावरं पुरक्खायं इहेगइया सत्ता नानाविहजोणिया नानाविहसंभवा नानाविहवकम्मा तज्जोणिया तस्संभवा तव्बकमा कम्मोगा कम्मणियाणेणं तत्यवकमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सवितेसु वा अचित्तेसु वा खुरदुपत्ताए विउझंति ते जीवा तेर्सि नानाविहाणं तसथावराणं पाणाणं सिमेहमाहारेति से जीया आहारेति पुढिवसरीरं आउसरीरं तेउसरीरं बाउसरीरं वणस्सइसरीरं तसपाणसरीरं For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy