SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ सूयगडो २/३/६८७ आउसरीरं तेउसरीरं याउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्यंति परिविद्धत्यं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सब्यप्पणत्ताए आहारेति अवरे वि य णं तेसिं मूलजोणियाणं कंदजोणियाणं खंधजोणियाणं तयजोणियाणं सालजोणियाणं पवालजोणियाणं पत्तमोणियाणं पुप्फजोणियाणं फलजोणियाणं बीयजोणियाणं तसपाणाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफसा नानासंठाणसंठिया नानाविहसरीरपोग्गलविउब्विया ते जीया कम्मोववण्णगा भवंति त्ति मक्खायं] अहावरं पुरस्खायं इहेगइया सत्ता उदगजोणिया उदगसंभवा उदगवक मा तजोणिया तस्संभवा तव्यक्क मा कम्मोवगा कम्मणियाणेणं तत्थवक्क म्पा उदगजोणिएहिं उदगेहिं अवगेहिं पणगेहिं सेवालेहिं कलंयुगेहिं हढेहिं कसेरुगेहिं कच्छभाणिएहिं उप्पलेहिं पउमेहि कुमुएहि नलिणेहिं सुभगेहिं सोगंधिएहिं पोंडरीएहिं महापोंडरीएहिं सयपत्तेहिं सहस्सपत्तेहिं कन्हारेहिं कोकणएहिं अरविंदेहिं तामरसेहिं भिसेहि भिसपुणालेहिं पुक्खलेहिं पुक्खालच्छिभगेहिं तसपाणत्ताए विउद॒तिं [ते जीदा तेसिं उदगजोणियाणं उदगाणं अवगाणं पणगाणं सेवालाणं कलंबुगाणं हढाणं कसेरुगाणं कच्छभाणियाणं उप्पलाणं पउमाणं कुमुपाणं निलिणाणं सुमगाणं सोगंधियाणं पोंडरीयाणं महापोंडरीयाणं सयपताणं सहस्सपत्ताणं कल्हाराणं कोकणयाणं अरविंदाणं तामरसाणं भिसाणं भिसमुणालाणं पुक्खलाणं पुक्खलच्छिभगाणं सिणेहमाहारेति ते जीचा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं तसपाणसरीरं नानाविहाणं तसथावराणं पाणाणं सरीरं उचितं कुव्यंति परिविद्धत्यं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संत सव्वप्पणत्ताए आहारेति अवरे वि य णं तेसिं उदगजोणियाणं अवगजोणियाणं पणगजोणियाणं सेवालजोणियाणं कलंबुगजोणियाणं हढजोणियाणं कसेरुमजोणियाणं कच्छभाणियजोणियाणं उप्पलजोणियाणं पउमजोणियाणं कुमुयजोणियाणं नलिणजोणियाणं सुभगजोणियाणं सोगंधियजोणियाणं पोंडरीवजोणियाणं महापोंडरीयजोणियाणं सयपत्तजोणियाणं सहस्सपत्तजोणियाणं कल्हारजोणियाणं कोकणयजोणियाणं अरविंदजोणियाणं तामरसजोणियाणं भिसजोणियाणं भिसरणालजोणियाणं पुक्खलजोणि- याणं पुक्खलच्छिभगजोणियाणं तसपाणाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा णामासंठाणसंठिया नानाविहसरीरपोग्गलविउब्धिया ते जीवा कम्मोववष्णगा भवंति त्ति मक्खायं ५६। -55 (६८८) अहावरं पुरक्खायं-नानाविहाणं मणुस्साणं तं जहा-कम्पभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए नामं संजोगे समुप्पजइ ते दुहओ वि सिणेहं संचिणंति तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए नपुंसगत्ताए विउदंति ते जीवा माउ ओयं पिउसुक्कं तदुभय-संसठं कलुसं किब्बिसं तप्पढपयाए आहारमाहारेंति तओ पच्छा जं से माया नानाविहाओ रसवईओ आहारमाहारेति तओ एगदेसेणं ओयमाहारेंति अणुपुव्वेणं वुड्ढा पलिपागमणुपवण्णा तओ कायाओ अभिणिवट्टमाणा इत्यिं वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति ते जीवा इहरा समाणा माउक्खीरं सपि आहारेति अणुपुष्येणं वुड्ढा ओयणं कुम्मासं तसधावरे य पाणे-ते जीवा आहारेति पुढवि For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy