SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयक्ांघो २, अायणं - ७ १०५ अप्पयरगा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवइ से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जं णं तुब्भे वा अण्मो चा एवं वयह नत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणए वि दंडे णिक्खित्ते अयं पि मे उवएसे नो नेपाउए भवइ ७८1 - 77 ( ८०३ ) भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा आउसंतो नियंठा इह खलु संतेगइया मणुस्सा भवंति तेसि च णं एवं वुत्तपुच्वं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्ता एएसि णं आमरणंताए दंडे जिक्खित्ते जे इमे अगारमावसंति एएसि णं आमरणंताए दंडे नो णिक्खित्ते केई च णं समणे जाव वासाई चउपंचमाई छद्दसमाई अप्पयरो वा भुज्जयरो वा दे दूइज्जिता अगारं वएज्जा हंता वएज्जा तस्स णं तमगारत्थं वहमाणस्स से पच्चक्खाणे भग्गे भवइ णेति एवमेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते थावरेहिं पाणेहिं दंडे नो णिक्खित्ते तस्स णं तं थावरकायं वहमाणस्स से पचक्खाणे नो भग्गे भवइ सेवमायाह नियंठा सेवमायाणियव्वं भगवं च णं उदाहु नियंठा खलु पुच्छियव्वाआउसंतो नियंठा इह खलु गाहावइणो वा गाहावइपुत्ता वा तहप्पगारेहिं कुलेहिं आगम्म धम्मरसवणवत्तियं उवसंकमेज्जा हंता उवसंकमेज्जा तेसिं च णं तहप्पगाराणं धमे आइक्खियव्वे हंता आइक्खिव्वे किं ते तहप्यगारं धम्मं सोचा णिसम्म एवं वएज्जा - इणमेव णिग्गंधं पावयणं सचं अणुत्तरं केवलियं पडिपुण्णं नेयाउयं संसुद्धं सलगत्तणं सिद्धिमागं मुत्तिमागं निज्ञाणमग्गं निव्वाणमग्गं अवितहं असंदिद्धं सव्वदुक्खप्पहीणमग्गं एत्य ठिया जीवा सिज्यंति दुज्यंति मुच्यंति परिनिव्वंति सव्वदुक्खाणमंतं करेति इमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसीयामो तहा तुपट्टामो तहा भुंजामो तहा भासामो तहा अम्मुट्ठेमो तहा उठाए उट्ठेत्ता प्राणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति यएज्जा हंता वएञ्जा किं ते तहप्पगारा कष्पंति पव्वावेतए हंता कप्पंति किं ते तहप्पगारा कप्पंति मुंडावेत्तए हंता कप्पंति किं ते तहप्पगारा कप्पंति सिक्खावेत्तए हंता कप्पंति किं ते तहप्पगारा कप्पंति उवट्ठावेत्तए हंता कप्पंति किं ते तहम्पगारा कप्पंति उवट्ठावेत्तए हंता कप्पंति तेसिं च णं तहप्पगाराणं सव्यपाणेहिं [सव्वभूएहिं सव्वजीवेहिं] सव्वसतेहिं दंडे णिक्खित्ते हंता णिक्खित्ते ते जं एयारूवेणं विहारेणं विहरमाणा जाव वासाई चउपंचमाई छद्दसमाई वा अप्पयरो वा मुञ्जयरो वा देस दूइज्जित्ता अगारं वएज्जा हंता बएजा तस्स णं सव्वपाणेहिं [सव्वभूएहिं सव्वजीवेहिं ] सव्वसत्तेहि दंडे णिक्खित्ते णेति से जे से जीवे जस्स परेणं सव्वपाणेहिं सव्वभूएहिं ] सव्वजीवेहिं सव्वसत्तेहिं दंडे नो णिक्खित्ते से जे से जीवे जस्स आरेणं सव्वापाणेहिं [सव्यमूएहिं सव्वजीवेहिं सव्व] सत्तेहिं दंडे णिक्खित्ते से जे से जीवे जस्स इयाणि सव्वपाणेहिं [ सव्वभूएहिं सव्वजीवेहिं सव्व] सत्तेहिं दंडे नो णिक्खित्ते भवइ परेणं अस्संजए आरेणं संजए इवाणि अस्संजए अस्संजयस्स णं सव्वपाणेहिं [सव्वभूएहिं सव्वजीवेहिं सव्व] सत्तेहिं दंडे नो निक्खित्ते भवइ सेवमायाणह नियंठा सेवमायाणियव्वं ॥७९॥ -78 (८०४ ) भगवं च णं उदाहु णियंठा खलु पुच्छियव्वा आउसंतो णियंठा इह खलु परिव्वायया वा परिव्वाइयाओ वा अण्णयरेहिंतो तित्यायतनेहिंतो आगष्ण धम्मस्वणवत्तियं उवसंकमेज्जा हंता उवसंकमेजा किं तेर्सि तहप्पगाराणं धम्मे आइक्खियव्वे [हंता आइक्खियव्वे किं ते तहष्पगारं धम्मं सोचा णिसम्म एवं वएज्जा- इणमेव निग्गंधं पावयणं सां For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy