SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ सूपगडो २/७/-/८०४ अणुत्तरं केवलियं पडिपुणं नेयाउयं संसुद्धं सल्लगत्तणं सिद्धिमागं मुत्तिमागं निज्जाणमगं निव्वाणमग्गं अवितहं असंदिद्धं सव्वदुक्खप्पहीण मग्गं एत्यं ठिया जीवा सिज्झति बुज्झंति मुञ्चति परिणिव्वंति सव्वदुक्खाणमंतं करेति इमाणाए तहा गच्छामो तहा चिट्ठामो तहा जिसीयामो तहा तुयट्टामो तहा भुंजामो तहा मासामो तहा अब्युट्ठेमो तहा उट्ठाए उट्ठेत्ता पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो त्ति चएज्जा हंता बएन्जा किं ते तहप्पगारा कप्पंति पव्वावेत्तए हंता कप्पंति किं ते तहप्पगारा कप्पंति मुंडावेत्तए हंता कप्पंति किं ते तहप्पगारा कष्पंति सिक्खावेत्तए हंता कप्पंति किं ते तहप्पगारा कप्पंति उवढावेत्तए हंता कप्पंति कि ते तहप्पगारा कप्पंति संभुजित्तए हंता कप्पंति] ते णं एयाणरूवेणं विहारेणं विहरमाणा जाव वासाई चउपंचमाई छद्दसमाई वा अप्पयरो वा भुज्जयरो वा देसं दूइजित्ता अगारं वजा हंता बजा ते णं तहप्पगारा कष्पति संभुजित्तए नो इणट्ठे समट्ठे से जे से जीवे जे परेण नो कप्पंति संभुजित्तए से जे से जीवे जे इयाणि नो कप्पंति संभुजित्तए परेणं अस्सपणे आरेणं समणे इयाणिं अस्समणे अस्समर्पणं सद्धिं नो कप्पंति समणाणं निग्गंथाणं संभुजित्तए सेवमायाणह नियंठा सेवमायाणियव्वं भगवं च णं उदाहु-नियंठा खलु पुच्छि - यव्वा आउसंतो नियंठा इह खलु संतेगइया समणोवासगा भवंति तेतिं च णं एवं बुत्तपुवं भवइ नो खलु वयं संचाएमो मुंडा भविता अगाराओ अणगारियं पव्वइत्तए वयं णं चाउद्दसमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो धूलगं पाणाइवायं पञ्चक्खाइस्सामो एवं थूलगं मुसावायं धूलगं अदिन्नादाणं धूलगं मेहुणं धूलगं परिग्गहं पञ्चक्वाइरसामो इच्छापरिमाणं करिस्सामो दुविहं तिविहेणं मा खलु ममट्ठाए किंचि वि करेह वा कारवेह वा तत्थ वि पञ्चखाइस्सामो ते णं अभोचा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पचरूहिता ते तह कालगया किं बत्तव्वं सिया सम्मं कालगय त्ति वत्तव्यं सिया ते पाणा वि बुच्चंति ते तसा वि बुच्चति ते महाकाया ते चिरट्ठिइया ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपचक्खायं भवइ ते अप्पयरगा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवइ से महया तसायाओ उवसंतस्स उवट्ठियल्स पडिविरयस्स जं णं तुम्मे चा अण्णो वा एवं क्यए नत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते अयं पि मे उवएसे नो णेयाउए भवइ भगवं च णं उदाहु नियंठा खलु पुच्छियव्वाआउसंतो नियंठा इह खलु संतेगइया समणोवासगा भवंति तेसिं च णं एवं चुत्तपुव्वं भवइ-नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए नो खलु वयं संचाएमो चाउद्दट्ठमुद्दिट्ठपुण्ममासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा बिहरितए वयं णं अपच्छिममारणंतियसंतेहणाझूसणाझूसिया भत्तपाणपडियाइक्खिया कालं अणवखमाणा विहरिस्सामो सव्वं पाणाइवायं पच्चक्खाइस्सामी [ एवं सव्वं मुसावायं सव्वं अदिन्नदाणं सव्वं मेहुणं] सव्वं परिंग्गहं पञ्चक्खाइस्सामो तिविहं तिविहेणं मा खलु ममट्ठाए किंचि वि करेह वा कारवेह वा करंतं समणुजाणेह वा तत्य वि पच्चक्खाइस्सामो तेणं अभोचा अपिचा असिणाइत्ता आसंदीपेढियाओ पञ्चरूहित्ता ते तह कालगया किं वत्तव्वं सिया सम्म कालगय त्ति वत्तव्यं सिया ते पाणा वि बुञ्चंति ते तसा वि दुच्छंति ते महाकाया ते चिरट्टिइया ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपचखायं भवइ ते अप्पयरगा पाणा जेहिं समणी For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy