SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूपगडो २/७१७९९ अम्हं एयं एवं रोयइ जेते सपणा वा माहणा वा एवमाइक्खंति [एवं भासंति एवं पण्णवेति एवं] परूवेतिं नो खलु ते समणा वा निगगंधा वा मासं भासंति अणुतावियं खल ते सासं भासंति अभाइक्खंति खलु ते समणे समणोवासए वा जेहिं वि अन्नेहिं पाणेहिं भूएहिं जीदेहि सत्तेहिं संजमयंति ताणि वि ते अमाइक्खंति कस्स गं तं हे संसारिया खलु पाणा-तसा वि पाणा थावरत्ताए पच्चायति यादरा वि पाणा तसत्ताए पच्चावंति तसकायाओ विप्पमुच्चमाणा पावरकासि उवजंति थावरकायाओ विष्पमुच्चमाणा तसकायंसि उवयझंति तेसिं च णं तसकार्यसि उवदण्णाणं ठाणमेयं अधत्तं ७५/-74 (८००) सवायं उदए पेढालपुत्ते मग गोयमं एवं बयासी कयरे खल आउसंतो गोयमा तुब्बे वयए तसपाणा तसा आउ अण्णहा सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदग जे तुम्मे वयह तसभूया पाणा तसा ते वयं वदामो तसा पाणा तसा जे वयं वयामो तसा पाणा तसा ते तुब्मे यदह तसभूया पाणा तसा एए संति दुवे ठाणा तुल्ला एगट्ठा किमाउसो इमे में सुप्पणीयतराए भवइ-तसभूया पाणा तसा इमे मे दुप्पणीयतराए भवइ-तसा पाणा तसा तओ एगमाउसो पलिकोसह एवं अभिणंदह अयं पि भे उवएसे नो णेयाउए भवइ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तेसिं च णं एवं वुत्त पुच्वं भवइ नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्यइत्तए वयं णं अणुपुव्वेणं गोत्तस्स लिस्सिस्सामो ते एवं संखसायेति णण्णत्य अभिजोगेणं गाहावइ-चोरगहण-विमोक्खणयाए तसेहिं पाणेहि णिहाय दंडं तं पि तेसिं कुसलमेव मवइ ।७६/-75 (८०१) तसा वि वुच्चंति तसासंपारकडेणं कम्पुणा नामं च णं अड्मुवयं पदइ तसाउयं च णं पलिक्खीणं भवइ तसकायद्रुिइया ते तओ आउयं विप्पजहंति ते तो आउयं विप्पजहिता थावरत्ताए पच्चायति धावरा दि बुधति थायरा थावरसंभारकडेणं कम्पुणा नामं च णं अश्वगयं भवइ थावराउवं च णं पलिक्खीर्ण भवइ थावरकायट्टिइया ते तओ आउयं विप्पजहंति ते तओ आउयं विष्पजहिता मुनो पारलोइयत्ताए पळायंति ते पाणा वि युञ्चति ते तसा वि चंति ते महाकाया ते चिरछिइया ७७।-76 (८०२) सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-आउसंतो गोयमा नत्थि णं से केइ परियाए जंसि समणोदासगस्स एगपाणए वि दंडे णिक्खित्ते कस्स न तं हेउं संसारिया खलु पाणा-थावरा वि पाणा तसत्ताए पच्चायति तसा वि पाणा थावरत्ताए पन्चायति थावरकायाओ विप्पमुच्चमाणा सब्वे तसकार्यसि उववनंति तसकावाओ विष्णमुघमाणा सव्वे थावरकार्यसि उरजंति तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं ययासी-नो खलु आउसो अस्माकं वत्तव्बएणं तुमं वेव अणुप्पवाएणं अत्यि णं से परियाए जे णं समणोवासगस्स सव्वपाणेहिं सव्वभूएहिं सबजीवेहिं सव्वसतेहिं दंडे णिक्खिते पवई कस्स णं तं हे संसारिया खलु पाणा तसा वि पाणा थावरत्ताए पचायति थावरा वि पाणा तसत्ताए पञ्चायति तसकायाओ विष्पमुचमाणा सव्वे थावरकायंसि उववजंति थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववजंति तेसिं च णं तसकार्यसि उवण्णार्ण ठाणमेयं अधत्तं ते पाणा वि दुचंति ते तसा वि वुचंति ते महाकाया ते चिरट्ठिइया ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपचक्खायं भवइ ते For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy