SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुयकूपो - २, अम्झयणं-७ जीवाजीचे [ उवलद्धपुण्णपाचे आसव सवंर वेयण- निजर-किरिय-अहिगरण-बंध - मोक्खकुसले असहेज्जे देवासुर-नाग-सुवण्ण-जक्ख- रक्खस- किन्नर - किंपुरिस- गरुल-गंधव्व-महोरगाइएहिं देवगणेहिं निग्गंधाओ पाचयणाओ अणतिक्क मणिजे इणमो निग्गंधिए पावयणे निस्सकिए निखिए निव्वितिगिच्छे लद्धट्ठे गहिपठ्ठे पुच्छियट्ठे विणिच्छियट्ठे अभिगयवे अट्ठिमिंजपेम्णुरागरत्ते अयमाउसो निग्गंधे पावयणे अट्ठे अयं परमट्ठे सेसे अणट्टे ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउर- परघरदारष्पवेसे चाउद्दसमुद्दिट्ठ- पुण्णमासिणीसु पडिपुण्णं पोसहं सम्मंअणुपालेमाणे समणे निग्गंधे फासुएसणिजेणं असण-पाणखाइम - साइमेणं वत्यपडिग्गह-कंबल - पायपुंछणेणं ओसहभेसज्रेणं पीढ़-फलग-सेज्जा-संथारएणं पडिलामेमाणे बहूहिं सीलव्वय-गुण- वेरमण- पञ्चक्खाण-पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ 1901-69 १०३ (७९५) तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरत्थिमे दिसिभाए एत्य णं सेसदविया नाम उदगसाला होत्या- अणगखंभसयण्णिविट्ठा पासादीया [ दरिसणीया अभिरूवा] पडिरूवा तीसे णं सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसिभाए एत्थ णं हस्थिजाये नाम वणसंडे होत्या किण्हे वष्णओ चणसंडस्स 1591 (७९६) तस्सि च णं गिहपदेसंसि भगवं गोयमे विहरइ भगवं च णं अहे आरामंसि अहे णं उदए पेढालपुत्ते भगवं पासावचिजे नियंठे मेदज्जे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ उवागच्छित्ता भगदं गोयमं एवं वयासी आउसंतो गोयमा अत्थि खलु मे केई पदेसे पुच्छियच्वे तं च मे आउसो अहासुयं अहादरिसियमेव वियागरेहिं सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी- अवियाइ आउसो सोच्चा निसम्म जाणिस्सामो सवायं उदए पेढालपुत्ते भगवं गोवमं एवं क्यासी ॥७२॥ -71 ( ७९७ ) आउसंतो गोवमा अस्थि खलु कुम्मारपुत्तिया नाम समणा निग्गंथा तुम्हागं पवणं पवयमाणा गाहावई समणोवासगं उवसंपण्णं एवं पच्चक्खावेति णण्णत्थ अभिजोगेणं गाहाबइ-चोरगहण - विमोक्खणयाए तसेहिं पाणेहिं विहाय दंडं एवं हं पञ्चकखंताणं दुष्पचक्खायं भवइ एवं हं पचकूखावेमाणाणां दुपचक्खावियं भवइ एवं ते परं पचक्खावेमाणा अइयरंति सयं पइण्णं कस्स णं तं हेउं संसारिया खलु पाणा-यावरा विपाणा तसत्ताए पच्चायंति तसा वि पाणा थावरत्ताए पच्चायंति धावरकायाओ विष्पमुच्चमाणा तसकार्यसि॒ि उबवज्ञ्जंति तसकायाओ विष्पमुद्यमाणा थावरकायंसि उचवज्रंति तेसिं चणं थायरकायंसि उबवण्णाणं ठाणमेयं धत्तं । ७३1 - 72 ( ७९८) एवं हं पक्खंताणं सुपञ्चक्खायं भवइ एवं हं पञ्चकखावेमाणाणं सुपच्चक्खावियं भवइ एवं ते परं पच्चक्खावैमाणा णाइयरंति सयं पइण्णं णण्णस्थ अभिजोगेणं गाहावइ-चोरगहण -विमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंडं एवं सइ भासाए परिकम्पे विज्रमाणे जे ते कोहा वा लोहा वा परं पच्चक्खावेंति अयं पिनो उवएसे किं नो णेयाउए भवइ अविवाई आउसो गोयमा तुभं पि एवं एवं रोयइ 1981-73 ( ७९९ ) सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं ववासी- आउसंतो उदगा नो खलु For Private And Personal Use Only
SR No.009728
Book TitleAgam 02 Suyagado Angsutt 02 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages122
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy