SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ योगशाखाम् अथ षष्ठः प्रकाशः षष्ठः। प्रकाश ॥७२७॥ ___ओं अहं ॥ परपुरप्रवेशस्यापारमार्थिक्यमाहइह चायं परपुरप्रवेशश्चित्रमात्रकृतू । सिध्येन्न वा प्रयासेन कोलेन महताऽपि हि ॥१॥ स्पष्टः ॥१॥ कुतः?-- जित्वाऽपि पवनं नानाकरणः क्लेशकारणैः। नाडीप्रचारमायत्तं विद्ययापि वपुर्गतम् ॥२॥ अश्रद्धेयं परपुरे साधयित्वाऽपि संक्रमम् । विज्ञानकप्रसक्तस्य मोक्षमार्गो न सिध्यति ॥३॥ स्पष्टौ ॥२-३॥ __"प्राणायामस्तत: कैश्चिदाश्रितो ध्यानसिद्धये" इति यदुक्तं तत् श्लोकद्वयेन पाह तन्नानोति मनःस्वास्थ्यं प्राणायामैः कदर्थितम् ।प्राणस्यायमने पीडा तस्यांस्याचित्तविप्लवः॥४॥ पूरणे कुम्भने चैव रेचने च परिश्रमः। चित्तसंक्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ॥५॥ स्पष्टौ ॥४-५॥ प्राणायामानन्तर प्रत्याहारः कैश्चिदुक्तः स च न दुष्ट इति तमाह-- ॥२७॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy