SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् । ॥७०१ ॥ द्वाविंशति दिनानि वहति वायौ द्विषष्ट्यधिके दिनशते मृत्युः, चतुःसप्तत्यधिकशताद् द्वयोः षट्कयोरपनयने एतदेव भवति । तथा त्रयोविंशतिं दिनानि वहति वायौ चतुश्चत्वारिंशदधिके दिनशते मृत्युः, द्विषष्ट्यधिकशतात्रयाणां षट्कानामपनयने एतदेव भवति ॥ ११० ॥ तथा- तथैव वायौ वहति चतुर्विंशतिवासम् । विंशत्यभ्यधिके मृत्युर्भवेद्दिनशते गते ॥१११॥ चतुर्विंशतिं दिनानि वहति वायौ विंशत्यधिके दिनशते मृत्युः, चतुश्चत्वारिंशदधिकदिनशताच्चतुर्णां षट्कानामपनयने एतदेव भवति ॥ १११ ॥ तथा- पञ्चविंशत्यहं चैवं वायौ मास ये मृतिः । मासद्वये पुनर्मृत्युः षडविंशतिदिनानुगे ॥ ११२॥ पञ्चविंशति दिनानि वहति वायौ मासत्रये मृत्युः, विंशत्यधिकशतात् पञ्चानां षट्कानामपनयने एतदेव भवति । षड्विंशति दिनानि वहति वायौ मासद्वये मृत्युः ॥ ११२ ॥ तथा--- सप्तविंशत्यहवहे नाशो मासेन जायते । मासार्धेन पुनर्मृत्युरष्टाविंशत्यहानुगे ॥११३॥ सप्तविंशति दिनानि वहति वायौ मासेन मृत्युः । अष्टाविंशति दिनानि वहति वायौ मासार्धेन मृत्युः ॥ ॥११३॥ तथा- एकोनत्रिंशदहगे मृतिः स्याद्दशमेऽहनि । त्रिंशद्दिनीचरे तु स्यात्पञ्चत्वं पञ्चमे दिने ॥ ११४ ॥ पनमः प्रकाशः । 1190211
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy