SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् पञ्चमः प्रकाशः। ७००॥ एकोनविंशतिदिनवाहिनि वायौ चत्वारिंशदधिकदिनशतद्वये मृत्युः, अष्टाशीत्यधिकशतद्वयाच्चतुर्णा द्वादशा मपनयने एतदेव भवति ॥१०६॥ तथागतिदिवसानेकनासाचारिणि मारुते । साशीतौ वासरशते गते मृत्युर्न संशयः ॥१०७॥ एकविंशति दिनानि वहति वायौ अशीत्यधिके दिनशते मृत्युः, चत्वारिंशदधिकशतद्वयात् पश्चानां द्वादशाहा_ नयने एतदेव भवति ॥१०॥ एकद्वित्रिचतुःपञ्चदिनषट्कक्रमक्षयात् । एकविंशोदिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥१०॥ ____एकद्वित्रिचतुःपञ्चानां दिनषट्कानां क्रमेण क्षयात् एकविंशत्यादि पञ्चविंशतिपर्यन्तानि पश्च दिनानि शोधयेत् ॥१०८॥ ___ तद्यथेति पूर्ववत्एकविंशत्यहं त्वर्कनाडीवाहिनि मारुते । चतुःसप्ततिसंयुक्ते मृत्युदिनशते भवेत् ॥१०९॥ __एकविंशति दिनानि वहति वायौ चतुःसप्तत्यधिके दिनशते मृत्युः, अशीत्यधिकशतादेकस्य षट्कस्यापनयने एतदेव भवति ॥१०९॥ तथा| द्वाविंशति दिनान्येवं सद्विषष्टावहःशते । पइदिनोनैः पञ्चमासैस्त्रयोविंशत्यहानुगे ॥११०॥ ॥७००॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy