SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । ४१ त्रिगुणमविवेकिविषयः सामान्यमचेतनं प्रसवधर्मि । ___ दृष्ट. श्रुतो वाऽर्थोऽन्यथा नोपपद्यते इत्यदृष्टार्थकल्पनाऽर्थाव्यक्त तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ पत्तिः। [मीमां० शाबर० सू० ५ पृ. ८ पं०१७] पृ. ४६ [साङ्ख्यका० ११] पृ. २८१ देवदत्तोपकरणभूतानि मणिमुक्ताफलादीनि द्वीपान्तरसम्भू. त्रिधैव सः।। ] पृ. ५५८,५५९, तानि देवदत्तगुगकृतानि, कार्यले सति देवदत्तोपकारकखात्, त्रिरूपाणि च त्रीण्येव लिड्नानि ।[ध० न्या० सू० ११] पृ. ३ शकटादिवत् । न च तद्दशेऽसन्निहिता एव तद्गुणास्तान् त्रिरूपालिङ्गादर्थदृग् । [ पृ. ४८० व्युत्पादयितुं समर्थाः, नहि पटदेशेऽसन्निधानवन्तस्तन्तु-तुरित्रिरूपालिङ्गाल्लिशिनि ज्ञानमनुमानम् ।। कुविन्दादयः पटमुत्पादयितुं क्षमाः । आत्मगुणानां च तद्देश. पृ. ५७२ (६) सन्निधानं न तद्दणिसन्निधिमन्तरेण सम्भवि अगुणवप्राप्तेः त्रिरूपालिङ्गाल्लिशिविज्ञानमनुमानम् । ततस्तस्यापि तद्देशवम्। [ ] पृ. १४६ ] पृ. ३ देशकालखभावनियमो न स्यात् । त्रैगुण्यस्याविशेषेऽपि न सर्व सर्वकारकम् । ] पृ. ८ [तत्वसं. का. २८] पृ. ३०१ (११) देशकालादिभेदेन तदाऽस्त्यवसरो मितेः। [श्लो० वा० सू० ४ श्लो० २३३] पृ. ५६ (४) दर्शनेन क्षणिकाक्षणिक साधारणस्यार्थस्य विषयीकरणात् | देश-कालादिभेदेन तत्रास्त्यवसरो मितेः । कुतश्चिद् भ्रमनिमित्तादक्षणिकत्वारोपेऽपि न दर्शनमक्षणिकले | यः पूर्वमवगतो नाशः (नांशः) स च नाम प्रतीयते ॥ प्रमाणम् किन्तु प्रत्युताप्रमाणम् विपरीतावसायाक्रान्तत्वात् [श्लो० वा. प्रत्यक्ष० श्लो० २३३ ] पृ. ३१९ (६,७,८) क्षणिकवेऽपि न तत् प्रमाणं अनुरूपाध्यवसायाजननात् नील- देवरक्ता हि किंशुकाः। [ पृ. १२ (५) रूपे तु तथाविधनिश्चयकरणात् प्रमाणम् । दोषाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते। ] पृ. ४७१ वेदे कर्तुरभावातु दोषाशद्वैव नास्ति नः ॥ दव्वट्ठयाए सासया, पजवट्टयाए असासया। [तत्त्वसं• का० २८९५] पृ. ११ (२) पृ. ६३९ द्रवखेन विना चैषां संश्लेपः कल्प्यतां कथम् । दिग्देशाद्यविभागेन सर्वान् प्रति भवन्नपि । आगच्छतां च विश्लेषो न भवेद् वायुना कथम् ॥ तथैव यत्समीपस्थैर्नादैः स्याद् यस्य संस्कृतिः ॥ [श्लो. वा. सू० ६ श्लो० ११.] पृ. ३८ [श्लो० वा० सू० ६ श्लो० ८६ ] पृ. ३५ | द्रव्यलादिमिरनिर्धारितरूपैर्यः सम्बन्धो द्रव्यादीनां स दुःखरूपत्वान्नानुकम्पया प्रवृत्तिः अवाप्तकामखान्न क्रीडार्था शब्दार्थः; स च सम्बन्धिनां शब्दार्थवेनासत्यवादसत्य इत्युइत्येतदपि परिहृतमविद्याखेन, यतो नासौ प्रयोजनमपेक्ष्य प्रव- च्यते । यद्वा तपः श्रुतादीनां मेचकवर्णवदैक्येन भासनादेषामेव तते, नहि गन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजनानां प्रादुर्भ- परस्परमसत्यः संसर्गः ।[ ] पृ. १८० (६) वन्ति । [ ] पृ. २७८ (५) द्रव्यम् । 1 [व्याडिः] पृ. १७९ (३) दुःखे विपर्यासमतिस्तृष्णा वाऽवन्ध्यकारणम् ।। द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्षः। जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ [वैशेषिकद० १-२-२६ ] पृ. ६३३,६७२ [ पृ. १४८ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । दृश्यमानव्यपेक्षं चेद् दृष्टज्ञानं प्रमान्तरम् । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ तत्पूर्वमस्मादित्यादि प्रमाणान्तरमिष्यताम् ॥ [भग० गी० अ० १५ श्लो. १५] पृ. ९८ पृ.५८३ द्विष्ठसम्बन्धसंवित्तिनैकरूपप्रवेदनात् । दृश्यमानाद् यद्यन्यत्र विज्ञानमुपजायते। पृ. २ (७), २६५ सादृश्योपाधितत्त्वज्ञैरुपमानमिति स्मृतम् ॥ द्विष्ठसम्बन्धसंवित्तिकरूपप्रवेदनात् । ] पृ. ५७५ द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥ दृश्यात् परोक्षे सादृश्यधीः प्रमाणान्तरं यदि । पृ. ४८३ (११) वैधर्म्यमतिरप्येवं प्रमाणं किं न सप्तमम् ॥ द्वीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारण पृ. ५८३ दृष्टः पञ्चभिरप्यस्माद् भेदेनोक्ता श्रुतोद्भवा । पूर्वकम् , खारम्भकावयवसनिवेशविशिष्ट वात् , घटादिवत् वैध. प्रमाणग्राहिणीत्वेन यस्मात् पूर्व विलक्षणा ॥ | र्येण परमाणवः। [श्लो. वा. अर्थाप० श्लो. २] पृ. ५७८ पृ. १००(४,५) दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते। द्वौ प्रतिषेधौ प्रकृतमर्थ गमयतः। [मीमांसाद० अ०१ पा० १ सू०५शाबरभा०] पृ.७१ ] पृ. १०९ १०३ सं० ५०
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy