SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सन्मतिटीकागतान्यवतरणानि । घ धर्मयोर्भेद इष्टो हि धर्नामेदेऽपि नः स्थिते । उद्भवाभिभवात्मत्वाद् ग्रहणं चावतिष्ठते ॥ [श्लो. वा० अभावप० १-२०] पृ. ५८१ (१२ धर्मस्याव्यभिचारस्तु धर्मणान्यत्र दर्श्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिण गमयिष्यति ॥ [ ] पृ. ५५४ (८) धर्माधर्मक्षयंकरी दीक्षा। [ ] पृ. ७३२ धमी धर्मविशिष्टश्च लिङ्गीत्येतच साधितम् । न तावदनुमानं हि यावत्तद्विषयं न तत् ॥ __ [श्लो० वा० शब्दप० ५६] पृ. ५७५ (१) न चावस्तुन एते स्युभेदास्तेनाऽस्य वस्तुनि ( वस्तुता) [श्लो. वा० अभा० परि० श्लो० ८] पृ. १८६ न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता। कार्यादीनामभावः को भावो यः कारणादि न ॥ [श्लो० वा० अभावप० श्लो. ८] पृ. ५८० (८) न चासाधारणं वस्तु गम्यतेऽपोहबत्तया। कथं वा परिकल्प्येत सम्बन्धो वस्त्ववस्तुनोः ॥ [श्लो. वा. अपो० श्लो. ८६] पृ. १९२ (१३,१४) न चेश्वरत्वव्याघातः सापेक्षत्वेऽपि, यथा सवितृप्रकाशस्य स्फटिशद्यपेक्षस्य, यथा वा करणाधिष्ठायकस्य क्षेत्रज्ञस्य, सापेक्षत्वेऽपि तेषु तस्येश्वरता द्वदत्रापि ( तद्वदत्रापि ) नेश्वरताविष( विसं) घातः ।। न चैकस्यैव सर्वासु गमनं दिक्षु युज्यते । [ श्लो० वा० सू० ६ श्लो० ११३ ] पृ. ३८ न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात् । प्राक् प्रमेयस्य सादृश्यं न धर्मत्वेन गृह्यते ॥ [श्लो० वा. उपमान श्लो. ४३ ] पृ. ५७७ (१) न जातिशब्दो भेदानां वाचकः आनन्यात् । पृ. १७५ (६) न कार्य कारणे विद्यते इति तेभ्यस्तत् पृथग्भूतम् नहि कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते वा। पृ. ४२२ नक्षत्र-प्रहपजरमहर्निशं लोककर्मविक्षिप्तम् ।। भ्रमति शुभाशुभमखिलं प्रकाशयत् पूर्वजन्मकृतम् ॥ पृ. ६६ न च कार्यम् कारणं वास्ति द्रव्यमात्रमेव तत्त्वम् ॥ ] पृ. ४२२ न च स्मरणतः पश्चादिन्द्रियस्य प्रवर्तनम् ॥ [श्लो. वा. प्रत्यक्ष श्लो. २३५] पृ. ४९६ । न च स्याद् व्यवहारोऽयं कारणादिविभागतः । प्रागभावादिभेदेन नाभावो यदि भिद्यते ॥ [श्लो. वा० अभावप० श्लो. ७ ] पृ. ५८० (६,७) न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः।। न च मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ [श्लो० वा० सू० २ श्लो० ११८] पृ. ४५ न चागमेन सर्वज्ञस्तदीयेऽन्योन्यसंश्रयात् । नरान्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् ॥ [लो. वा० सू० २ श्लो. ११९] पृ. ४५ न चात्रान्यतरा भ्रान्तिरुपचारेण वेष्यते । दृढखात् सर्वथा बुद्धेन्तिस्तद् भ्रान्तिवादिनाम् ॥ [श्लो० वा. आकृ० श्लो० ७ ] पृ. २३३ (७) न चान्यरूपमन्यादृक् कुर्याज्ज्ञानं विशेषणम् । कथं चान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥ [श्लो० वा. अपो० श्लो० ८९] पृ. १९२ (१५) न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्द-लिङ्गयोः। पृ. १९० न चापि लिङ्गतः पश्चादिन्द्रियस्य प्रवर्तनम् । वाते केनचिन्नापि तदिदानी प्रदुष्यति ॥ ] पृ. ४९६ न चाप्यश्वादिशब्देभ्यो जायतेऽमोहबोधनम् । विशेष्यबुद्धिरिटेह न चाज्ञातविशेषणा ॥ [लो० वा. अपो० श्लो. ८८] पृ. १९२ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥ [महाभा. आदिप० अ० ७८ श्लो. १२] पृ. १५३ न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः । व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः ॥ [तत्त्वसं० का० १०१४ ] पृ. २०३ (२५,२६) न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः। भावांशेनैव संयोगे योग्यत्वादिन्द्रियस्य हि ॥ [श्लो० वा० अभावप० श्लो० १८ ] पृ. ३५१,५८० (५) न तावद्यत्र देशेऽसौ न तत्कालेऽवगम्यते । भवेन्नित्यविभुखाचेत् सर्वार्थेष्वपि तत्समम् ॥ [श्लो० वा० शब्दप० ८७] पृ. ५७५ (४) न त्वेकात्मन्युपेयानां हेतुरस्ति विलक्षणः ॥ [श्लो० वा० सू० ५ श्लो० ८६ ] पृ. २७८ नदीपूरोऽप्यधोदेशे दृष्टः सन्नुपरिस्थिताम् । नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् ॥ ] पृ. ५५० (३) ननु गुणव्यतिरिक्तो गुणी उपलभ्यत एव तद्रूपादिगुणाग्रहणेऽपि तस्य ग्रहणात् । तथाहि मन्दमन्दप्रकाशे तद्गतसितादिरूपानुपलम्भेऽपि उपलभ्यते बलाकादिः, खगतशुक्ल गुणाग्रहणेऽपि च सन्निहितोपधानावस्थायां गृह्यते स्फटिकोपलः, तथाऽऽप्रपदीनकञ्चकावच्छ शरीरः पुमास्तगतश्यामादिरूपाप्रतिभासेऽपि 'पुमान्' इति प्रत्ययोत्पत्तः प्रतिभात्येव, कुखमादिरकं च वस्त्रं तद्रूपस्य संसर्गिरूपेणाऽभिभूतस्य अप्रकाशेऽपि
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy