SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ४० सन्मतिटीकागतान्यवतरणानि । तस्मात् सर्वेषु यद्रूपं प्रत्येकं परिनिष्ठितम् । तादृक् प्रत्यवमर्शश्च यत्र नैवास्ति वस्तुनि । गोबुद्धिस्तन्निमित्ता स्याद् गोखादन्यच्च नास्ति तत् ॥ अगोशब्दाभिधेयवं विस्पष्टं तत्र गम्यते ॥ [श्लो० वा. अपो० श्लो. १०] पृ. १८७ (१९) [तत्त्वसं० का० १०६३ ] पृ. २१२ तस्मात् खतः प्रमाण सर्वत्रौत्सर्गिकं स्थितम् । तादृक् प्रत्यवमर्शश्च विद्यते यत्र वस्तुनि । बाधकारणदुष्टत्वज्ञानाभ्यां तदपोद्यते ॥ तत्राभावेऽपि गोजातेरगोपोहः प्रवर्तते ॥ [तत्त्वसं० का० २८६२] पृ. १८ [तत्त्वसं० का० १०६०] पृ. २११ (१५) तस्मादननुमानखं शाब्दे प्रत्यक्षवद् भवेत् । तामभावोत्थितामन्यामपत्तिमुदाहरेत्। त्रैरूप्यरहितत्वेन तारग्विषयवर्जनात् ॥ [श्लो. वा० अर्याप० श्लो०९] पृ.५७९ श्लो० वा० शब्दप० श्लो० १८] पृ. ५७४ (७) | ताश्च व्यावृत्तयोऽर्थानां कलनाशिल्पिनिर्मिताः। तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । नापोह्याधारनेदेन भिद्यन्ते परमार्थतः ॥ जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ [तत्त्वसं० का १०४६ ] पृ. २०९ ] पृ. २४३ (२३,२४) तासां हि बाह्यरूपलं कल्पितं न तु वास्तवन् । तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । भेदाभेदी च तत्त्वेन वस्तुन्यत्र व्यवस्थितौ ॥ प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ [तत्त्वसं. का. १०४७] पृ. २०९ [श्ले. वा० सू० ६ उपमान० श्लो० ३७] पृ. ४६,५७६ (५) ता हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयाहते। तस्माद्यस्यैव संस्कार नियमेनानुवर्तते। न खन्येन विना वृत्तिः सामान्यस्येह दुष्यति ॥ तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् ॥ [श्लो० वा. आकृ० श्लो० ३८ ] पृ. २४० ] पृ. ७७,१५९ (४) तित्थपणाम काउं। तस्माद् यस्यैव संस्कार नियमेनानुवर्तते । [अवश्यकनि० समवस० गा० ४५] पृ. ७५४ (३) शरीरं पूर्वदेहस्य तत् तदन्वयि युक्तिमत् ॥ तुर्ये तु तद्विविक्तोऽसौ पचतीत्यवसीयते । [ ] पृ. ९२ तेनात्र विधिवाक्येन सममन्यनिवर्तनम् ॥ तस्माद् येष्वेव शब्देषु नञ्योगस्तेषु केवलम् । [तत्त्वसं. का. ११५८] पृ. २२५ ( भवेदन्यनिवृत्त्यंशः खात्मैवान्यत्र गम्यते ॥ तेन जन्मैव विषये बुद्धापार उच्यते । [श्लो० वा० अपो० श्लो० १६४ ] पृ. २०१(१२) तदेव च प्रमारू तद्वती करणं च धीः॥ तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुः सप्रयोजनः। [श्लो० वा० सू० ४ श्लो० ५६ पृ. १० शास्त्रावतारसम्बन्धो वाच्यो नान्यस्तु निष्फलः ॥ | तेन यत्राप्युभी धर्मों । [श्लो. वा० सू० १ श्लो० २५] पृ. १६९ (११) [श्लो. वा० अनु० श्लो० ४] पृ. ९४ तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । तेन सम्बन्धवेलायां सम्बन्ध्यन्यतरो ध्रुवम् । नित्यवादचिकित्सस्य कस्तां क्षपयितुं क्षमः ॥ अर्थापत्त्यैव मन्तव्यः पश्चादस्वनुमानता ॥ [ ] पृ. ४८२ (६),६८४ (७) [श्लो० वा. सू. ५ अर्थापत्ति० श्लो० ३३] पृ. ४७ (२) तस्यापि कारणाशुद्धेर्न ज्ञानस्य प्रमाणता। तेन सर्वत्र दृष्टवाव्यतिरेकस्य च गतेः। तस्याप्येवमितीत्थं तु न क्वचिद्व्यवतिष्ठते । सर्वशब्देरशेषार्थप्रतिपत्तिः प्रसज्यते ॥ [श्लो० वा० सू० २ श्लो० ५१] पृ. ५ [श्लो० वा० शब्दप० श्लो०८८] पृ. ५७५ तस्यैव चैतानि निःश्वसितानि । तेनायमपि शब्दस्य खार्थ इत्युपचर्यते। [बृह० उ० अ० २ ब्रा० ४ सू० १.] पृ. ३२ न च साक्षादयं शब्दै द्वि(ब्दे)िविधोऽपोह उच्यते॥ तस्यैव व्यभिचारादौ शब्देऽप्यन्यभिचारिणि । [तत्त्वसं० का० १०१५] पृ. २०३ (२७,२८) दोषवत् साधनं शेयं वस्तुनो वस्तुसिद्धितः॥ तेषामदृश्यमानानां कथं च रचनाक्रमः । पृ. ३०९ कीदृशाद् रचनामेदाद् वर्णभेदश्च जायताम् ॥ तस्योपकारकलेन वर्ततेऽशस्तदेतरः। [श्लो० वा. सू. ६ श्लो. १०९१] पृ.३८ उभयोरपि संवित्त्योरुभयानुगमोऽस्ति तु ॥ तेषामेवानेन रूपेण व्यवस्थितत्वात् तदव्यतिरिक्त विकारमात्र [श्लो. वा० अभावप० श्लो. १४१] पृ. ५८१ (७) पृ. ४२२ तादात्म्यं चेद् मतं जातेळफिजन्मन्यजातता। तैरेव गृह्यते शब्दो न दूरस्थैः कथश्चन । नावेऽनाशश्च केनेष्टस्तद्वत्त्वा न त्वयो न किम् (1)॥ [श्लो. वा० सू० ६ श्लो०८६] पृ. ३५ 1 पृ. २४० (१०) । तौ सत् । [पा० सू० ३-२-१२७ । ] पृ. ४४३
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy