SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ विषयः पृष्ठम् ६४ गाथाव्याख्या। ७४५ अर्थवशात् सूत्रस्य निष्पत्तिर्न तु निरपेक्षसूत्रमात्रेणार्थस्येति कथनम् । ६५ गाथाव्याख्या । ७४६-७५५ अधीतसूत्रस्यार्थसंपादने प्रयत्नाभावे शासनविडम्बकत्वकथनम् । ७४६ निर्ग्रन्थानां वस्त्रपात्रादिनिषेधकस्य दिगम्बरीयमतस्य पूर्वपक्षतयोपन्यासः। सिद्धान्तिना प्रर्वपक्षं प्रतिविधाय निर्ग्रन्थानां धर्मोपकरणतया वस्त्रपात्रादिधारणस्य समर्थनम्। ७४७ प्रतिमाभूषाया आगमविहितत्वसमर्थनम् ७५४ ६६ गाथाव्याख्या । बहुश्रुतत्वादिदर्पात् तात्पर्यापरिज्ञानाच्चानिश्चितशास्त्रार्थस्य सिद्धान्तप्रत्यनीकत्वकथनम्। , ६७ गाथाव्याख्या। क्रियाप्रधानानां ज्ञानयोगमसाधयतां क्रियाफलानुभवाभावकथनम् । ६८ गाथाव्याख्या। शानक्रिययोरन्यतरवैकल्ये मोक्षफलवन्ध्यत्वकथनम् । ६९ गाथाव्याख्या। अनेकान्तमयत्वेन जिनवचनस्य स्तवनं पार्यन्तिकमङ्गलविधानं च । सप्तभङ्गयादिप्रदर्शनेनानेकान्तसमर्थनम् । प्रासङ्गिकी निग्रहस्थानस्वरूपपर्यालोचना।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy