SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् विषयः साङ्ख्यसम्मतस्य सत्कार्यरूपस्य सद्वादस्य सदोषत्वख्यापनम् ७०६ सत्कारणककार्यरूपस्य सद्वादस्य सदोषत्वप्रकटनम् । ७०७ कथञ्चित् सदसद्वादस्य निर्दोषत्वसमर्थनम् । प्रसङ्गात् चित्ररूपचर्चा।। ७०८ ५१ गाथाव्याख्या। अन्वय-व्यतिरेकाभ्यां निरपेक्षनयद्वये मिथ्याज्ञानरूपत्वस्य दृढीकरणम् । ५२ गाथाव्याख्या। ७१० कार्य-कारणयोर्भेदाभेदरूपत्वदर्शनेनानेकान्तरूपत्वोपपादनम् । ५३ गाथाव्याख्या। ७१०-७१७ सदायेकान्तवत् कालायेकान्तेऽपि मिथ्यात्वख्यापनम् । कालैककारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरासः। स्वभावैककारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरासः। नियत्येककारणवादमुपन्यस्य ७१४ कमैककारणवादमुपन्यस्य पुरुषैककारणवादमुपन्यस्य ५४ गाथाव्याख्या। ७१७-७१८ आत्मन्येकान्तरूपस्य नास्तित्वादिवादषदस्य मिथ्यारूपत्वकथनम् । ५५ गाथाव्याख्या। ७१८ आत्मन्येकान्तरूपस्यास्तित्वादिवादषट्रस्य मिथ्यारूपत्वकथनम् । ५६ गाथाव्याख्या। ७१९-७२५ एकान्तवादिनः साधर्येण वा वैधयेण वैकान्तधर्मयुक्तधर्मिसाधनाशक्तत्वाभिधानम्। , प्रसङ्गाद् हेत्वाभाससङ्ख्याविषया चर्चा । ५७ गाथाव्याख्या। परस्परभिन्नं सामान्य-विशेषयोः स्वरूपमनूद्य तस्य निराकरणम् । ५८ गाथाव्याख्या। अनेकान्तरूपतया वस्तु साधयतो वादिनोऽजेयत्वाभिधानम् । ५९ गाथाव्याख्या। ७२६ एकान्तानिश्चितरूपाभ्यां वस्तु वदतो लौकिकपरीक्षकाग्राह्यवचनत्वकथनम् । ७२७ ६० गाथाव्याख्या। ७२७-७३१ निर्दोषभावप्ररूपणाया मार्गप्रकाशनम् । ७२७ एकान्तक्षणिकाक्षणिकत्वे निरस्य तदुभयात्मकत्वसाधनम् । ७२८ ६१ गाथाव्याख्या। ७३१ विवेचनविकलामागमस्य प्रतिपत्तिमाश्रयतां तत्त्वानभिज्ञत्वख्यापनम् । ६२ गाथाव्याख्या। ७३२ निरपेक्षकनयप्रवृत्तानां दोषोद्भावनम् । ६३ गाथाव्याख्या। ७३२-७४५ न शासनभक्तिमात्रेण नाप्यांशिकज्ञानमात्रेणानेकान्तप्ररूपणाकुशल इति कथनम्। . ७३२ तत्त्वसप्तके निरूप्ये पूर्व जीवाजीवौ निरूप्य तत्र कणादादिसम्मततत्त्वानामन्तर्भावप्रदर्शनम् ।, ध्यानचतुष्कस्य सभेदप्रभेदं व्यावर्णनम् । ७३४ ऐकान्तिकं वाच्यखरूपं निरसितं लडादेरर्थविचारपक्षाः। " ७३७
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy