SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ २५१-६५५ विषयः पृष्ठम् ३८ गाथाव्याख्या। विभागजन्यमुत्पाद्मनिच्छतां केषाञ्चिद् उत्पादार्थानभिज्ञत्वख्यापनम् । ३९ गाथाव्याख्या। ६४६-६४९ प्रतिवादिसम्मतोत्पादप्रक्रियाकथनपूर्वकं सिद्धान्तसम्मतस्य विभागजन्योत्पादस्य समर्थनम्। ६४६ ४० गाथाव्याख्या। प्रतिवादिमतमाक्षिप्य प्रतिबन्दीतया वेष्टस्य विभागजन्योत्पादस्य समर्थनम् । ४१ गाथाव्याख्या। एकस्मिन्नपि समये प्रत्येकं द्रव्यमनन्तपर्यायात्मकं प्रागुक्तरीत्या सिध्यति इत्यभिधानम्। , ४२ गाथाव्याख्या। एकस्मिन् द्रव्ये एकसमयेऽनन्तधर्मात्मकत्वस्य दृष्टान्तेन साधनम् । ४३ गाथाव्याख्या। आगमस्य हेतुवादाहेतुवादाभ्यां द्वैविध्येन विभजनम् । ४४ गाथाव्याख्या। ६५१ आगमोक्तस्य वस्तुनो हेतुद्वारा वास्तविकत्वसाधनमेव हेतुवादस्य लक्षणमिति सूचनम्। ,, ४५ गाथाव्याख्या। जीवादितत्त्वं कथं प्रतिपादयन् सिद्धान्तस्य आराधकः कथं वा प्रतिपादयन् तस्य विरा धक इत्यभिधानम्। ४६ गाथाव्याख्या। ६५५ हेतुसाध्यमर्थ हेतोरेव इतरं चागमत एव साधयतो नयवादः शुद्धो नान्यस्य इति । कथनम्। ४७ गाथाव्याख्या। ६५५ अपरिशुद्धनयवादरूपपरसमयानां संख्यानम् । ४८ गाथाव्याख्या। कं कं नयमाश्रित्य कस्कः समयः प्रस्थित इति प्रश्नस्य व्याकरणम् । ४९ गाथाव्याख्या। ६५६-७०४ द्रव्यास्तिक-पर्यायास्तिकोभयाश्रितस्यापि वैशेषिकसमयस्य कथं मिथ्यात्वमिति प्रश्नस्य प्रतिवचनम्। कणादोक्तषट्पदा व्यवस्थाया उपन्यासः कणादोक्तां तत्त्वव्यवस्था निरसि पदार्थस्य खण्डनम् । क्रमशो रूपादिगुणानां प्रक्रियामपन्यस्य तेषां खण्डनम् । ६७२ निरूपणपुरस्सरं कर्मपदार्थस्य खण्डनम् । , सामान्यपदार्थस्य ६८७ विशेषपदार्थस्य ,। " समवायपदार्थस्य ,,। ५० गाथाव्याख्या। ७०४-७०९ अन्योन्यनिरपेक्षनयाश्रितानां वादानां मिथ्यात्वराहित्याभावप्रतिपादनम् । न्याय-वैशेषिकसम्मतस्यासत्कार्यरूपस्यासद्वादस्य सदोषत्वप्रदर्शनम् । ७०५ बौद्धसम्मतस्यासत्कारणरूपस्यासद्वादस्य सदोषत्वदर्शनम् । ७०० ७०४
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy