SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ विषयः २० गाथाव्याख्या। अमेदैकान्तवादिन आशङ्का । २१ गाथाव्याख्या। सिद्धान्तवादिनाऽऽशङ्कानिरसनम् । २२ गाथाव्याख्या। अनेकान्तवादे अनन्तद्विगुणादिवैषम्यपरिणतिः कथं घटते ? इत्याशङ्का तन्निरासश्च । २३-२४ गाथाव्याख्या। ६३७-६३८ प्रागुक्तस्य लक्षणस्य बाधाद् भेदैकान्तवादिना द्रव्य-गुणयोर्लक्षणान्तराभिधानम् । अभेदैकान्तवादिना च विकल्प्य तद्दूषणम् । ६३७ २५ गाथाव्याख्या।। ६३८ प्रस्तुतप्रपञ्चस्य शिष्यबुद्धिवैशद्यमात्रप्रयोजनकत्वकथनम् । ६३८ २६ गाथाव्याख्या। ६३८ वस्तुत्वे कथश्चिद् भेदाभेदात्मके व्यवस्थितेऽपि तदन्यथावादिनां मिथ्यादृष्टित्वकथनम् । , २७ गाथाव्याख्या। अनेकान्तस्य व्यापकतां प्रदर्शयितुमनेकान्तेऽप्यनेकान्ताभ्युपगमनम् । २८ गाथाव्याख्या। षड्जीवनिकायास्तदधाते च धर्म इत्यत्राप्यनेकान्तव्यवस्थापनम् । २९ गाथाव्याख्या। गतिमत्यपि द्रव्ये अपेक्षाविशेषेण गत्यगती प्रदानेकान्तस्य व्यापकत्वोपपादनम् । ३० गाथाव्याख्या। दहनादावपेक्षाविशेषेणादहनत्वादिकं निरूप्यानेकान्तस्य व्यापकत्वसमर्थनम् । ३१ गाथाव्याख्या। खस्यापि वस्तुनः प्रतिनियतस्वरूपान्यथानुपपत्त्या स्वरूपास्तित्व-पररूपनास्तित्वाभ्युपगमेनानेकान्तात्मकत्वप्रदर्शनम् । ३२ गाथाव्याख्या। उत्पादपर्यायस्य प्रयोग-विस्रसाजन्यत्वेन द्वैविध्यकथनम् । ३३ गाथाव्याख्या। विस्मसाजन्यस्याप्युत्पादस्य द्वैविध्यवर्णनम् । आकाशादिद्रव्यत्रयस्य कथञ्चित् सावयवत्वसाधनम् सामयिकीनामाकाशादिसंज्ञानामुपपादनं च। ३४ गाथाव्याख्या। उत्पादवद् विगमस्यापि द्वैविध्यवर्णनम् । ३५ गाथाव्याख्या। उत्पाद-विनाश-ध्रौव्याणां भिन्नाभिन्नकालत्वस्यार्थान्तरानान्तरत्वस्य चाभिधानम् । ३६ गाथाव्याख्या। उक्तस्यार्थस्य प्रत्यक्षसिद्धेनोदाहरणेनोपोद्वलनम् । ३७ गाथाव्याख्या। उत्पादादित्रयं प्रत्येकं व्यात्मकवत् कालिकमप्यस्ति इति वदत एव यथार्थवफ्तृत्वा भिधानम्।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy