SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः। विषयः प्रथमगाथाव्याख्या। सामान्यविशेषयोरन्योन्यानुविद्धखरूपत्वकथनम् । २ गाथाव्याख्या। सामान्यविशेषयोरेकान्तमेदं वदतो दोषापत्तिप्रकटनम् । ३गाथाव्याख्या। आप्तवचनस्यानेकान्तात्मकवस्तुबोधकत्वेन वरूपकथनम् । ४ गाथाव्याख्या। आप्तवचने समुपतिष्ठमानाया एकान्तपक्षाश्रिताया आशङ्काया अनेकान्तपक्षाश्रयणेन निराकरणम्। ५गाथाव्याख्या। संभवद्भिः पर्यायैर्घटादेर्वस्तुनः अस्तित्व-नास्तित्वप्ररूपणम् । ६ गाथाव्याख्या। वर्तमानपर्यायेऽपि द्रव्यस्यानेकान्तात्मकत्वसमर्थनम् । ७गाथाव्याख्या। आत्मनोऽनेकान्तात्मकत्वस्य बुद्धिगम्य ८गाथाव्याख्या। द्रव्य-गुणयोः कथञ्चिदभेदमनिच्छतां केषाञ्चित् तयोर्भेदविषयाऽऽशङ्का । ९गाथाव्याख्या। द्रव्यगुणयोरेकान्तभेदाशङ्कां निराकर्तुं गुणशब्दस्यार्थपरीक्षा । १० गाथाव्याख्या। गुणस्य पर्यायाद् भेदे तृतीयस्य गुणार्थिकनयस्यापि वचनीयत्वप्रसञ्जनम् । ११ गाथाव्याख्या। तृतीयस्य गुणार्थिकनयस्य भगवदनुक्तत्वोपपादनम् । १२ गाथाव्याख्या। तुल्यार्थत्वाद् आगमाञ्च पर्यायशब्देन गुणस्यैवाभिधानमिति कथनम् । १३ गाथाव्याख्या। भगवतो गुणद्वारेणापि देशनादर्शनान गुणाभाव इति पूर्वपक्षः । १४ गाथाव्याख्या। उक्तस्य पूर्वपक्षस्य सिद्धान्तवादिना निराकरणम् । १५ गाथाव्याख्या। सिद्धान्तिना वोक्तस्यार्थस्य दृढीकरणम् । १६-१७-१८ गाथाव्याख्या। मेदस्य निरासेनामेदस्य फलितत्वेऽप्येकान्तिना तस्य दााय सोपनयमुदाहरणम् । १९ गाथाव्याख्या। कश्चिद् मेदामेदं मिथ्या वदतोऽमेदैकान्तपक्षस्य निराकरणम् ।
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy