SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् ६१५ ६१६ ६१६ विषयः मस्यादिक्षानचतुष्करूपे दृष्टान्ते यत्र यत्रोपयोगे विषयभेदस्तत्र तत्रासर्वार्थत्वमिति व्याप्तेर्भावनम् । १७ गाथाव्याख्या। मत्यादिवैधय॒ण केवलोपयोगस्य असर्वार्थत्वाभावेन विषयभेदाभावादक्रमोपयोगद्वयात्मकैकरूपत्वसाधनम् । १८ गाथाव्याख्या। अभिन्नोपयोगवादिना स्वपक्षे समापतत आगमविरोधस्यार्थगत्या व्याख्यान्तरमाश्रित्य परिहरणम् । १९ गाथाव्याख्या। भक्रमोपयोगद्वयात्मकमेकं चेत केवलं किमिति मनःपर्यायवदागमे तस्य ज्ञानमात्रतया न कथनम् किमिति च ज्ञान-दर्शनरूपतया द्वैविध्येन वर्णनमिति चोये मर्मोद्धाटनम् । २० गाथाव्याख्या। एकत्वेऽपि केवलस्य शान-दर्शनोभयरूपतया शास्त्रे पाठात् तस्य कथंचिदनेकरूपत्वाभ्युपगमनम् । २१ गाथाव्याख्या। एकदेशिना मत्युपयोगं दृष्टान्तीकृत्य एकस्यापि केवलोपयोगस्य द्विरूपत्वसमर्थनम्। २२ गाथाव्याख्या। पुनरप्येकदेशिना ऋमिकभेदं दूषयितुं शास्त्रीययुक्त्या शान-दर्शनयोः कथंचिदन्यत्वव्यवस्थापनम् । २३-२४ गाथाव्याख्या। एकदेशीये अवग्रहमात्रमतिज्ञानस्य दर्शनत्वाभ्युपगमे समापततो दोषस्याभिधानं तत्समर्थनं च। २५ गाथाव्याख्या। शान एव चक्षुरचक्षुर्दर्शनप्रवादसमर्थनाय दर्शनपदस्य अर्थाभिधानम् । २६ गाथाव्याख्या। अस्पृष्टाविषयावगाहित्वेऽपि न मनःपर्यायबोधस्य दर्शनत्वप्रसङ्ग इति सयुक्तिकं प्रतिपादनम्। २७ गाथाव्याख्या। अस्पृष्टाविषयावगाहि ज्ञानमेव दर्शनम् न ततः पृथगिति प्रतिपादनम् । २८ गाथाव्याख्या। अस्पृष्टार्थावगाहित्वेऽपि श्रतज्ञानस्य दर्शनत्वाभावप्रतिपादनम् । २९ गाथाव्याख्या। अवधिज्ञान एव प्रवृत्तिनिमित्तवशेन दर्शनशब्दस्यापि लब्धावकाशत्वसमर्थनम् । ३० गाथाव्याख्या। सिद्धान्तिना एकस्यैव केवलोपयोगस्य ज्ञानदर्शनोपयोगद्वय रूपत्वव्यावर्णनम् । सूर्यभिप्रायेण ज्ञानपञ्चक-दर्शनचतुष्कयोः स्वरूपविभजनम् । ३१ गाथाव्याख्या । एक एव केवलोपयोगो यात्मक इति स्वसिद्धान्तः समयान्तरोत्पादवचनं तु परतीर्थिकमतकथनमिति विभजनम्। ६१८ ६१८
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy