SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ११ विषयः ३२ गाथा व्याख्या । एवंभूततत्त्वश्रद्धानरूपस्य सम्यग्दर्शनस्य सम्यग्ज्ञानरूपत्वमेव इति वर्णनम् । ३३ गाथा व्याख्या | सम्यग्ज्ञाने दर्शनत्वस्य नियततया दर्शने सम्यग्ज्ञानत्वस्य विकल्पनीयतया सम्यग्दर्शनं विशिष्टज्ञानरूपमेव इति फलिताभिधानम् । ३४ गाथा व्याख्या | सूत्रोक्तं साद्यपर्यवसितत्वं शब्दशः स्पृशतां केषांचिदाचार्याणां 'गर्विष्ठतया सम्यग्वादित्वाभावप्रतिपादनम् । ३५ गाथा व्याख्या । सिद्धान्तिना केवलस्य पर्यवसितत्वप्रदर्शनम् । ३६ गाथाव्याख्या । सिध्यत्समये केवलस्य विनाशवद् उत्पादस्यापि प्रदर्शनम् अपर्यवसितत्वविषय सूत्रोक्तेरपेक्षाविशेषेण समर्थनं च । ३७-३८ गाथाव्याख्या । स्वरूप लक्षणाभ्यां जीव- केवलयोर्भेदे सत्यपि कथं तयोरेकत्वमित्यस्याः केषांचिदाशङ्काया उल्लेखः । ३९ गाथा व्याख्या । प्रागुक्तामाशङ्कां निरसितुमुपक्रमः । ४० गाथाव्याख्या | अनेकान्तात्मकैकरूपत्वेन साध्येन सत्त्वस्य हेतोर्व्यासिं प्रसाधयितुं दृष्टान्तोपन्यासः । ४१ गाथा व्याख्या | दृष्टान्तगृहीतव्याप्तेः सत्वहेतोर्दान्तिके केवले उपनयनम् । ४२ गाथाव्याख्या । जीव-तत्पर्यायगतं प्रामाणिकं व्यवहारमाश्रित्य द्रव्य-पर्याययोरेकान्तभेदनिराकरणम् । ४३ गाथा व्याख्या | आत्मद्रव्यस्य स्वाभाविकैर्वैभाविकैश्च पर्यायैः कथंचिदेकानेकत्वप्रदर्शनम् । पृष्टम् ६२९ 35 ६२२ 35 ६२२ 33 ६२२ 39 ६२३ " ६२३ ६२३ ६२३ 23 ६२४ 35 ६२४ 22 ६२४ 39 ६२५ 33
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy