SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ विषयः केवलोपयोगद्वयस्य क्रमभावित्वं प्रतिवेध्य तत्सह भावित्व परतया आगमस्य व्याख्यानम् । ५ गाथा व्याख्या । आगमेन केवलज्ञानदर्शनयोर्योगपद्यमभिधाय अनुमानयुक्त्या पुनस्तत्प्रतिपादनम् । ६ गाथाव्याख्या | सर्वशे छाद्मस्थिकक्रमोपयोगाभावात् तदृष्टान्तेनैव तत्र केवलज्ञानादन्यदा केवलदर्शनाभावप्रतिपादनम् । ७ गाथाव्याख्या । क्रमवादिमतेऽनुमानविरोधवदागमविरोधोऽप्यापततीति प्रदर्शनम् । ८ गाथा व्याख्या । सोपसंहारमागमविरोधस्य स्पष्टीकरणम् । ९ गाथा व्याख्या । प्रकरणकारेण क्रमोपयोगद्वयवादिनम् सहोपयोगद्वयवादिनं च पर्यनुयुज्य स्वपक्षस्योपन्यासः । १० गाथाव्याख्या | केवलज्ञान-दर्शनयोर मेदपक्ष एव सर्वज्ञत्व- सर्व दर्शित्वोपपत्तिरिति प्रकटनम् । क्रमाक्रमाSमेदपत्रयग्राहिण आचार्यान् नामग्राहं निर्दिश्य तैः स्वस्वपक्षपोषकतया व्याख्यातानां सूत्राणां संसूचनम् । ११ गाथा व्याख्या | साकारानाकारोपयोगयोरेकान्तिक मेदासंभवप्रदर्शनेन अनेकान्तस्य समर्थनम् । १२ गाथा व्याख्या । क्रमाक्रमोपयोगद्वयपक्षे शास्त्रसिद्धं ज्ञान दृष्टभाषित्वं भगवतो न घटते इत्यभिधानम् । १३ गाथाव्याख्या | क्रमाक्रमपक्षद्वये भगवतः अज्ञातदर्शितया अष्टष्टज्ञायितया च सर्वज्ञत्वासंभवप्रदर्शनम् । १४ गाथा व्याख्या । भागमसिद्ध समसंख्यक विषयावगाहित्ययुक्त्या केवलज्ञानदर्शनयोरभेदसमर्थनम् । १५ गाथा व्याख्या | अमेदवाद्युक्तस्य केवले अपर्यवसितत्वादिदोषस्य क्रमवादिना समुद्धरणम् तस्य च पुनरमेदवादिना प्रतिसमाधानम् । भुक्ति क्रमोपयोगयोश्छद्मना व्याप्तिं स्वीकुर्वतां केषांचिन्मतस्य व्यावर्णनम् । केवलिकवलाहारचर्चा | कवलाहारनिषेधवादस्य पूर्वपक्षतयोपन्यासः । पूर्वपक्षं प्रतिविधातुमुपयोगऋमसामान्यस्य छद्मना व्याप्तिं निरस्य भुक्तेरपि तेन सह व्याप्त्यभावे तात्पर्यख्यापनम् । केवलिन कवलाहारमुपपादयितुं बाधकप्रमाणनिरासपूर्वकं साधकप्रमाणप्रदर्शनम् । १६ गाथाव्याख्या | १ पृष्ठम् ६०५ ६०६ * = * = * = * = = ६०६ ६०७ ६०७ ६०७ ६०८ " ૬ = = = ६०९ ६०९ ६९ ६१” ६१० 39 ६१०-६१५ ६१०-६११ ६१२ ६१२ ६१५
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy