SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् ५२७-५३० ५३०-५३२ ५३३-५३४ ५३४-५३९ ५४०-५५२ ५४०-५४६ ५४३ ५५२-५५३ ५५४-५५९ ५६०-५६७ ५६७-५७२ ५७३-५९० ५७३-५७४ विषयः केषांचित् न्यायसूत्रीयप्रत्यक्षलक्षणे प्रतिक्षेपः। नैयायिकैः फलविशेषणपक्षाश्रयेण प्रतिक्षेपमुदस्य प्रत्यक्षसूत्रोक्त लक्षणस्य समर्थनम् । नैयायिकैर्विन्ध्यवासीय प्रत्यक्षलक्षणस्य निराकरणम् । नैयायिकैजैमिनीयसूत्रोक्तप्रत्यक्षलक्षणस्य निरासः। सिद्धान्तिना न्यायसूत्रीयप्रत्यक्षलक्षणस्य खण्डनम् । प्रसङ्गादिन्द्रियाणां प्राप्याप्राप्यकारित्वचर्चा । अनुषङ्गात् तमसो भावाभावत्वप्रक्रमः। प्रत्यक्षस्य तद्भेदानां च सिद्धान्तसंमतं निरूपणम् । प्रत्यक्षकप्रमाणवादिनश्चार्वाकस्यानुमानप्रामाण्याशङ्का । सौगतैरनुमानप्रामाण्यसमर्थनेन चार्वाकाशङ्कायाः प्रतिविधानम् । अक्षपादीयानुमानसूत्रस्य विविधां व्याख्यामुपन्यस्य तदीयानुमान लक्षणस्य अनेकधा निरूपणम् । सौगतप्रणीतानुमानलक्षणाश्रयेण नैयायिकोक्तानुमानलक्षणस्य प्रतिक्षेपप्रकारः। सौगतैर्मीमांसकीयमनुमानलक्षणमुपन्यस्य तस्य स्वमतानुसारित्वाविष्करणम् । ४ प्रमाणसङ्ख्या निरूपणम् । प्रत्यक्षभिन्नानि प्रमाणान्यनुमानेऽन्तर्भावयतां प्रमाणद्वयवादिनां सौगतानां विचारप्रक्रिया। सौगतसंमतं प्रमाणद्वित्ववादं प्रतिवदितुं मीमांसकेन शाब्दस्य प्रमाणान्तरत्वस्थापनम् । मीमांसकेन उपमानस्य प्रमाणान्तरत्वस्थापनम् । नैयायिककृतमुपमानस्य स्वरूपवर्णनम् प्रमाणान्तरत्वसमर्थनं च । मीमांसकेन अर्थापत्तेः स्वरूपव्यावर्णनपूर्वकं प्रमाणान्तरत्वसमर्थनम् । मीमांसकेन अभावस्य प्रमाणान्तरत्वसमर्थनम्।। सौगतेन मीमांसकादिमतानामुपमानादीनामप्रमाणत्वं यथायथं प्रत्यक्षानुमानयोरन्तर्भावनेन पृथप्रामाण्याभावं चोपपाद्य प्रमाणान्तरत्वप्रतिविधानम् । सौगतकृतां मीमांसकादिसम्मतप्रमाणान्तरप्रति विधानप्रक्रियां यथासिद्धान्तं स्वीकृत्याऽपाकृत्य च सिद्धान्तिना प्रत्यक्ष परोक्षतया प्रमाणद्वय व्यवस्थापनम्। मुण्यवृत्त्या संव्यवहारेण च परोक्षप्रमाणस्य स्वरूपविभजनम् । २ गाथाव्याख्या। दर्शनविषयीभूतस्य प्रमेयस्य न विशेषाकारेण शून्यत्वम् न वा शानविषयीभूतस्य सामान्याकारेण इति निरूपणम् । ३ गाथाव्याख्या। उपयोगखाभाव्यादेव छानस्थिकयोनि-दर्शनयोः क्रमवर्तित्वम् न पुनः केवलिगतयोस्तयोः सहवर्तित्वात् इति प्रतिपादनम् । ४ गाथाव्याख्या। केवलज्ञानदर्शनयोः सहभावित्वे विप्रतिपद्यमानानां केषांचिन्मतस्य साधिक्षेपं निर्देशः। ५७४-५७५ ५७५-५७७ ५७७-५७८ ५७८-५७९ ५७९-५८२ ५८२-५९० ५९०-५९५ ५९५ ५९७-६०५ ५९७
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy